________________
Shri Mahavir Jain Aradhana Kendra
श्रीगुणचंद महावीरच ० ५ प्रस्तावः
॥ १६६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
fee मे मोरो एस आसि जं चिंतियत्थसंपत्ती । एत्तो होही सयला सा पुण विहलीकया चिहिणा ॥ ५ ॥ ता किं अज्जवि एरिस कलंकपंकंकियं नियसरीरं । विसपायचं व जणदुक्खकारयं परिवहिस्सामि ? ॥ ६ ॥ एवं च संचितिऊण मुक्ककंठं रोइउमारद्धो- हा परमच्छेर यरयणरयणायर ! हा निक्कारण करुणरससायर ! हा परमविज्जाहरीविलाससुभग! हा असम साहस परितोसियकच्चाइणीदिष्णवर ! कत्य सहसच्चिय अइगओसि ?, देहि मे पडिवयणं मंदउण्णस्स, किं तुम्हारिसाणवि निवडंति एरिसीओ आवयाओ ? हा पावकर्यंत ! किमेकपएचिय पणट्टपुरिसरयणं धरणिं काउमुज्जुओ सि, एवं परिदेविऊण तविरह हुयवहपसमणत्थं गंगाजले निवडिउकामो आवद्धनिविडनियंसणो संजमियकेसपासो जोडियकरकमलो भागीरहिं विष्णविउमारद्धो-देवि ! सुरसरि एस परमबंधवो तुमए च्चिय अवहरिओ अओ तमणुसरिउकामो अपि संपयं पडेमि तुह सलिले, जओ अग्गिदट्ठाण अग्गिच्चिय ओसहंति बुडवाओ, इइ भणिऊण जावज्जवि न मुयइ उत्तुंगदोत्तडीओ अत्ताणं ताव गहिओ सो समीपवत्तिणा नत्थियवाइजणेण, पुच्छिओ य-अरे मुद्ध ! कीस तुमं इह निवडसित्ति ?, निवेइओ अणेण गामनिग्गमाओ आरम्भ सयलवुत्ततो जाय तदंसणं अभिकंखमाणो इह निवडामित्ति, तेहिं भणियं मूढ ! केण तुह निवेश्यमेयं जमिह निवड - णेण पियसंपओगो वाहिविगमो पावनासो वा हवेजत्ति, एसा हि असेसदेसंतराव गाढकोढसुढियसवंगनरनिवहावगाहणदुर्गुछणिज्जसलिला अणेगमडय सिंघा यण भक्खणपरा महारक्खसिच कहूं मणवंछियत्थं पूरेज्जा ?, अहो महामोहो
For Private and Personal Use Only
विद्यासिद्धस्य अदृश्यता.
॥ १६६ ॥