________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
गमन
महावीरच० ५प्रस्ताव:
सज्जिऊण गंतुं संपयहो, गोभद्दोऽवि पुणो पुणोऽणुचिंतंतो निसावुत्तंतं लग्गो से अणुमग्गओ, तो आपुच्छिओ वाणारसीविजासिद्धेण-भइ ! निसिमि मए तुह समीवे पेसिया एगा तरुणी, तीए कया कावि पडिवत्ती?, गोभद्देण भणियं-अज!बाढं कया, किं चिरं जीविउकामो कोइ तुह सासणमइक्कमइ ?, केवलं अहं वाणारसीतित्थदंसणत्थं अब-14 भकयनियमो आसि, एवमायण्णिऊण भणियं विजासिद्धेण-भद्द! ममावि चरणेहिं तत्थ गंतवंति अस्थि एस नियमो, न बंभचरपडिवत्तिरूवो, एवं ठिए विसेसेण मए तुह निमित्तं एस उवक्कमो कओ, जइ पुण तुहाभिप्पायं मुणितो ता अहंपि बंभचेरं करितो, एवं च कए तित्थदंसणं सफलं हवइ, गोभद्देण भणियं-अज! एवमेयं, को तुम्हाहितोवि अन्नो एरिसविवेयभायणंति ?, अह पुछक्कमेण भोयणं कुणमाणा विदेसियमढेसु रयणि अइवाहिता पत्ता कमेण वाणारर्सि, पक्खालियमुहकरचरणा य गया सुरमंदिरेसु, दिट्ठा य खंदमुगुंदरुद्दपमुहा देवया, कया तेसिं पूया, एवं च अण्णण्णसुरमंदिरावलोयणेण जाए वेयालसमए विजासिद्धेण भणिओ गोभहो-भह ! संपयमणुसरेमो सुरसरिपरिसरं, करेमो तत्थ पहाणेण पूयपावं अत्ताणं, गोभइण भणियं-एह जामो, गया दोवि गंगातीरे, एत्थंतरे अविभावियआवयावडणेण अविचिंतियवत्थुपरमत्थेणं विजासिद्धेण अइरभसवसेण ओतारिऊण तं दिवरक्खावलयं समप्पियं गो-12 ॥१६५॥ महस्स, भणिओ य सम्म रक्खेजासि जाव अहं इह भागीरहीवारिमज्झे मुहुत्तमेत्तं पाणायाम करेमि, एवंति पडिवज्जिय गहिय रक्खावलयं ठिओ गोभहो, इयरोऽवि पविट्टो वारिमज्झे, अह मुहुत्तमेत्ते गए गोभद्दो विज्जासिद्धमपेच्छमाणो
9
CHAAEERA
4
%
For Private and Personal Use Only