________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagersuri Gyanmandir
श्रीगणचंद महावीरच ५ प्रस्तावः
R
॥१५८॥
लंवि वत्थखंडं कहपि पवणकंपिजमाणं कंटए विलग्गिऊण निवडियं, सामीवि थेवं भूमिभागं गंतूण अत्थंडिले पडियं नृपसंसदि होजत्ति मणागमेत्तं वलियकंधरो तमवलोइऊण जहाभिमयं गंतुं पवत्तो । सो य पिउवयंसो पुवभणियबंभणो चिर- विप्रोक्तं कालेण तं निवडियं वत्थखंडं पहिडचित्तो गिहिऊण भयवंतं च वंदित्ता कुंडग्गामनयरमुवगंतूण पुखभणियतुन्ना- वकृतम् गस्स समप्पेइ। तुन्नागोऽवि अइनिउणं तुन्निऊण एगरूवं विरएइ। तओ सो बंभणो देवदूसं आदाय गओ नंदिवद्धण
नराहिवस्स समीये, पणामियं तं वत्थं, राइणावि कोऊहलमुच्वहंतेण सुचिरं पलोइऊण भणियं-भद्द ! एवंविहं पवरहै वत्थं कत्थ तए पावियं ?, बंभणेण भणियं-देव ! महई एयस्स कहा, राइणावि भणियं-वीसत्थो सम्म साहसु, तओ
जह दालिदोवहओ सुचिरं देसंतरेसु भमिऊण । नियमंदिरमणुपत्तो गिहिणीए तजिओ पुचं ॥१॥ जह जिणनाहो करुणक्खरेहिं गंतूण भूरि विन्नविओ। अणुकंपाए तेणं जह दिन्नं देवदूसद्धं ॥ २॥ . जह तुन्नाएण पुणो दूइजवत्थद्धलाभकजेण । जयगुरुणोच्चिय पासे सिक्खविउं पेसिओ सहसा ॥३॥ जह संवच्छरमेगं पुट्टिमि ठिओ पुरागराईसु । सिस्सो इव परिभमिओ जयपहुणो विहरमाणस्स ॥४॥ जह वा सुवण्णकूलानईए कंटग्गलग्गवत्थद्धं । चइऊण गए नाहे तयं च गहिऊण चलिओ य ॥५॥
॥१५८॥ जह तुन्नागेण तयं दुखंडसंसीवणेण मेलवियं । तह सयलं नरवइणो निवेइयं तेण सविसेसं ॥ ६ ॥ एवं च निसामिऊण तुट्ठो नंदिवद्धणनरिंदो दीणारलक्खमेगं वत्थस्स मुलं दाविऊग सबहुमाणं सकारिऊण ।
955
ROCRACROCAR
%A5%3-
5
For Private and Personal Use Only