________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगुणचंद महावीरच. ५प्रस्ताव
शूलपाण्युपसगो.
सभासणपिसायनागोवसमा सत्तविहं वेयण भगवाव समस्या पागयनरस्स.
॥१५४॥
COMGAMAUSICADAINIK
सप्पं विउच्चइ महं तो सो सामि निएण देहेण । आगंतूणावेढइ बाढं थमं व रजूए ॥ १३ ॥ पंचहिं कुलयं । पुच्छच्छडाए ताडइ सच्छंदं दसइ तिक्खदसणेहिं । कंठस्स पीडणेणं कुणइ निरुस्सासयं सहसा ॥ १४ ॥ अह अट्टहासभीसणपिसायनागोवसग्गकरणेवि । अविचलचित्तं मुणिऊण जयगुरुं गाढकुवियमणो ॥ १५॥
सो सर्व सवरं जाव अचंतरउहं दुरहियासं सत्तविहं वेयणं भगवओ करेइ, तंजहा-सीसवेयणं सवणवेयणं नयणवेयणं दसणवेयणं नहवेयणं नासावेयणं पिट्ठिवंसवेयणं, एयाणं वेयणाणं एकेकाविसमत्था पागयनरस्स जीवियं ववकमिउं, किं पुण सत्त एयाओ एगकालपाउन्भूयाओ अणाइक्खणिजरूवाओत्ति?, भयवं पुण ताओ सम्ममहियासेइ, सोय वाणमंतरो जाहे न पारेइ भयवंतं भेसिउं वा खोभिउं वा ताहे बाढपरिस्सममुवगओ अहो निष्फलो मम वायारोत्ति कयचित्तसंतावो धीरिमारंजियहियओ य भयवंतं पायवडिओ सवायरेण भणइ-भयवं! खमह मम अवराह, अयाणमाणेण तुम्ह सामत्थं सुचिरं मए अवरद्धति, एत्थंतरे नियकजकरणवावडचित्तो तक्खणसुमरियसुरवइजिणभलावणावयणो सो सिद्धत्थदेवो दह्रण भयवओ तिबोवसग्गं धाविओ वेगेणं, पत्तो तं पएस, भणिउमारद्धो य-अरे रे सूलपाणिवंतराहमा! अचंतदुडुलक्षणा दोगचमचुपत्थगा विसुद्धबुद्धिवजिया न जाणसि खलियारंतो इमं सिद्धत्थरायपुत्तं भयवंतं चरिमतित्थयरंति ?, जइ रे दुरायार! एवं वइयरं सको कहवि जाणंतोता को जाणइ तं किंपि पावितोत्ति ?, सो य एवमायन्निऊण बाढं भयभीओ चउग्गुणं पुणो पुणो जिणं खामेइ, सिद्धत्यो य तस्स धम्मदेसणं काउमाढतो जहा
CAMERARA
॥१५४॥
For Private and Personal Use Only