SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमहा० चरित्रे २ प्रस्ताव दीक्षा पारणं ॥९॥ SHALGSHESTESISHIG कच्छमहाकच्छसुया नमिविनमी रायलच्छिमिच्छंता । चिंतामणिब्ब सव्वायरेण सेवंति भयवंतं ॥ २६ ॥ तम्भत्तिरंजियमणेण नागराएण दिन्नवरविजा । विजाहररायत्तं पाविय विगया जहाभिमयं ॥ २७॥ भयवंपि गामनगरागरेसु भिक्खं अपावमाणोऽवि । विहरतो किसियतणू कुरुदेसे गयपुरंमि गओ ॥ २८ ॥ | केवलं. जिणदंसणसुमरियपुब्बजम्मसंजायतिवसद्धेण । सेजंसकुमारेणं सिरिबाहुबलिस्स पउत्तेणं ॥ २९ ॥ तकालागयपुरिसोवणीयपंडुच्छुगंडयरसेणं । संवच्छरपजंते भयवं पाराविओ तत्थ ॥ ३०॥ जुम्म । पडिया य कणयधारा तियसेहिं समाहयाई तुराई । मिलिओ य पउरलोओ तेणवि कहिओ सवुत्तंतो ॥३१॥ भयपि पारणयं काऊण बहलीयडंबइलसुवण्णभूमिपग्गहेसु देसेसु विहरमाणो तब्वासिमणुयाणं मोणमलिणोऽपि समाहप्पेण भद्दगभावं जणंतो विविहतवचरणपरायणो असंकिलिट्ठयाए तकालियलोयस्स अतहाविहवेयणीयकम्मओ द्रय निरुवसग्गं संजममणुपाठिंतो समइकते एगंमि वाससहस्से विणीयनयरीपञ्चासणंमि पुरिमतालंमि नयरंमि है संपत्तो, तस्स उत्तरपुरथिमे दिसीभाए सगडमुहं नाम उज्जाणं, तंमि नग्गोहपायवस्स हेट्ठा संठियस्स अट्ठमेणं भत्तेणं पुन्वण्हदेसकाले फग्गुणबहुलेकारसीए उत्तरासादानक्खत्ते भगवओ तिहुयणेकवंधवस्स झाणंतरियाए वट्टमाणस्स दिव्वं अणंतं लोयालोयगयभावाभावसहाववत्थुसत्थपरमत्थनिन्भासणसमत्थं केवलनाणं समुप्पण्णं ॥ अह जिणना-15 हनाणुप्पायमाहप्पपरिकंपियसीहासणप्पलोयणपउत्तावहिमुणियनाणवइयरा पहयपडहप्पमुहगंभीरतूररवा संखोभि LEC%ALAASARAM For Private and Personal Use Only
SR No.020689
Book TitleMahavir Chariyam
Original Sutra AuthorN/A
AuthorNayvardhanvijay
PublisherAhmedabad Paldi Merchant Society Jain Sangh
Publication Year1999
Total Pages696
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy