________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमहा०
चरित्रे २ प्रस्ताव
दीक्षा पारणं
॥९॥
SHALGSHESTESISHIG
कच्छमहाकच्छसुया नमिविनमी रायलच्छिमिच्छंता । चिंतामणिब्ब सव्वायरेण सेवंति भयवंतं ॥ २६ ॥
तम्भत्तिरंजियमणेण नागराएण दिन्नवरविजा । विजाहररायत्तं पाविय विगया जहाभिमयं ॥ २७॥ भयवंपि गामनगरागरेसु भिक्खं अपावमाणोऽवि । विहरतो किसियतणू कुरुदेसे गयपुरंमि गओ ॥ २८ ॥
| केवलं. जिणदंसणसुमरियपुब्बजम्मसंजायतिवसद्धेण । सेजंसकुमारेणं सिरिबाहुबलिस्स पउत्तेणं ॥ २९ ॥ तकालागयपुरिसोवणीयपंडुच्छुगंडयरसेणं । संवच्छरपजंते भयवं पाराविओ तत्थ ॥ ३०॥ जुम्म ।
पडिया य कणयधारा तियसेहिं समाहयाई तुराई । मिलिओ य पउरलोओ तेणवि कहिओ सवुत्तंतो ॥३१॥ भयपि पारणयं काऊण बहलीयडंबइलसुवण्णभूमिपग्गहेसु देसेसु विहरमाणो तब्वासिमणुयाणं मोणमलिणोऽपि
समाहप्पेण भद्दगभावं जणंतो विविहतवचरणपरायणो असंकिलिट्ठयाए तकालियलोयस्स अतहाविहवेयणीयकम्मओ द्रय निरुवसग्गं संजममणुपाठिंतो समइकते एगंमि वाससहस्से विणीयनयरीपञ्चासणंमि पुरिमतालंमि नयरंमि है संपत्तो, तस्स उत्तरपुरथिमे दिसीभाए सगडमुहं नाम उज्जाणं, तंमि नग्गोहपायवस्स हेट्ठा संठियस्स अट्ठमेणं भत्तेणं
पुन्वण्हदेसकाले फग्गुणबहुलेकारसीए उत्तरासादानक्खत्ते भगवओ तिहुयणेकवंधवस्स झाणंतरियाए वट्टमाणस्स दिव्वं अणंतं लोयालोयगयभावाभावसहाववत्थुसत्थपरमत्थनिन्भासणसमत्थं केवलनाणं समुप्पण्णं ॥ अह जिणना-15 हनाणुप्पायमाहप्पपरिकंपियसीहासणप्पलोयणपउत्तावहिमुणियनाणवइयरा पहयपडहप्पमुहगंभीरतूररवा संखोभि
LEC%ALAASARAM
For Private and Personal Use Only