________________
Shri Mahavir Jain Aradhana Kendra
२५ महा०
www.kobatirth.org
मने पलंबियभुओ निरुद्धनी से सबज्झवावारो । तं जणमुसणनिमित्तं उवायजालं विचिंसि ॥ ४ ॥
gaणेहिं तजिऊण सो दावणेण हणिउमणो गोवालो वेयालोच्च धाविओ भयवओऽभिमुहं, एत्यंतरे सोहम्मसभासीहासणनिसण्णो सहस्सनयणो सामिस्स सुहविहारोवलंभनिमित्तं ओहिं पउंजह पेच्छइ य भयवंतं पडुच वेगेण धावभाणं तं गोवयं, तओ तत्थट्टिओऽचि तं थंभिऊण सको दिखाए देवगईए उइण्णो जिणसमीवे, तज्जि - उमारद्धो य तं गोवालयं, जहा- रे दुरावार! पुरिसाहम ! पसुनिविसेस! नूणं एयाण वसभाण चेव पुण्णेहिं न भक्खेसि तुमं तिणाई, जो एयं सिद्धत्थनरिंदनंदणं परिचत्त करितुरयपाइकसंदणं संपयमेव गहियपञ्चजं नियधम्मक - जसज्जं सममुणियतणमणिं वद्धमाणमहामुनिंपि न मुणेसित्ति, एवं निव्भच्छिऊण तं सक्को तिपयाहिणीकाऊण भयवंतं वंदेइ, सिरनभियकरकमलो य विन्नवेइ-भयवं! तुम्ह दुबालस वरिसाणि जाव समणमेत्तेणवि दुक्खजणगा इयर - जणजीवियंतकरणखमा पवरसूराणवि लोमुद्धोसजणगा उग्गा उवसग्गवग्गा भविस्संति, ता कुणह पसायं, अणुमन्नह एत्तियं कालं मम, जेण समीवट्ठिओ वेयावच्च मे करेमित्ति, एयं च आयन्निऊणुस्सारिय काउसग्गेण भणियं भयवया, जहा भो भो देविंद !
तुह असरिसभत्तिमहाभरस्स जुज्जइ इमं न संदेहो । किं तु न भूयं एयं नो भवइ न भावि कइयावि ॥ १ ॥ जं तित्थयरा तुम्हारिसस्स निस्साए पुचकयकम्मं । खवइंसु खविस्संति य खवेंति वा निच्छियं सक! ॥ २ ॥
Acharya Shri Kailassagarsuri Gyanmandr
For Private and Personal Use Only