________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एत्थंतरे नंदिवद्धणनरवइणो वयणेण पवररूवा निरुवहयंगा बहाया कयविलेवणा परिहियपवरवत्था सबालंकारमणहरसरीरा विसिटबलसालिणो समवया पुरिसा समूससियरोमंचकंचुया कयसबकायबा नीसेसपुन्नपगरिसमप्पाणं मन्नमाणा सहस्ससंखा झडत्ति आगंतूण तं सीयमुक्खिवंति, अह वर्थतीए तीए सोहम्माहिवाई सुराहिवो दाहिणिलमुवरिल्लवाहं गिण्हइ, ईसाणोऽवि देविंदो उत्तरिलवाह, चमरबलिणो य असुरिंदा दाहिणुत्तरसिबिगाहेविलवाहाओ समुहंति, अवसेसा भवणवइवाणमंतरजोइसवेमाणिया य जहारिहं सीयमुक्खिवंति। किं बहुणा ?
पुचिं उक्खित्ता माणुसेहिं साहट्ठरोमकूवेहिं । पच्छा वहति सीयं असुरिंदसुरिंदनागिंदा ॥१॥ गेहाओ नीहरंते जिणंमि चाउविहहिं देवहिं । इंतेहि य जंतेहि य कहमिव उम्भासियं गयणं? ॥२॥ वणसंडोच कुसुमिओ पउमसरो वा जहा सरयकाले । सोहइ कुसुमभरेणं इय गयणयलं सुरगणेहिं ॥३॥ सिद्धत्थवणं व जहा असणवणं सणवणं असोगवणं । चूयवणं व कुसुमियं इय गयणयलं सुरगणेहिं ॥४॥ अयसिवणं व कुसुमियं कणियारवणं व चंपगवणं वा । तिलयवणं व कुसुमियं इय गयणयलं सुरगणेहिं ॥५॥ वरपडहभेरिझलरिदुंदुभिसंखाइतूरनिग्घोसो। धरणियले गयणयले पयट्टिओ देवमणुएहि ॥६॥
एवं च भुवणबंधवस्स वच्चमाणस्स तप्पढमयाए सबरयणविणिम्मविया पुरओ अहाणुपुषीए सोत्थियाइणो | अट्ठमंगलगा संपट्ठिया, तयणंतरं च पुन्नकलसभिंगारा दिवा सच्छत्तपडागा गयणतलचुंविणीओ पवणकंपमाणं
CACA4%A4
२४ महा.
For Private and Personal Use Only