________________
Shri Mahavir Jain Aradhana Kendra
श्रीगुणचंद महावीरच ० ४ प्रस्तावः
॥ १३६ ॥
www.kobatirth.org
उचियपडिवत्ती, दवावियं महप्पमाणं सिंहासणं, निसन्नो जिणो, अणुरूवासणेगु य जहकमं उपविठ्ठा नंदिवद्धणाइणो । तओ ते भगवया अमयबिंदुसंदोहसुंदरीए सभावमहुराए अपुणरुत्ताए गंभीराए भारईए भणिया, जहा - भो देवाणुप्पिया ! पडिपुन्नो तुम्हाणमवही, जाओ पत्थावो मम सवविरइपडिवत्तीए, ता सहरिसं अणुमन्नह इयाणिं, मुयह पेमाणुबंध, निहुरं कुणह विओगकायरं नियमणंति, ते य एवमायन्निउण गाढमण्णुपरिपूरिज्जमाणगलसरणिणो कहकहवि निरुद्धसोगावेगा अणवरयनिस्सरंतनयणंसुबिंदुजालच्छलेण पणयप्पन्भारं व चिरं उग्गिरिऊण भणिउमाढत्ता -भयचं! तुम्ह एवं भणता वजमया धुवं अम्ह सवणा जं न संपत्ता बहिरत्तणं, वइरसारप्परमाणुविणिम्मियं हिययं जं न वञ्चइ तडत्ति सयसिक्करत्तणं, निद्दक्खिन्नत्तणपरममंदिरं व सरीरमिमं जमज्जवि न पवज्जइ रसायलगमणं, एवं ठिए य कहं पत्थुयत्थाणुमन्नणनिमित्तं पयट्टउ वराइणी वाणी, जओ-को होही विसमकज्जोयहिनिवडिराण अम्ह हत्थावलंबो ? कहं वा ससुरासुरनरनरिंदसंदोहवंदणिजपाय पंकेरुहेण तुमए विरहियं भुवणत्तयपयंडं सोहिस्सइ नायखत्तियकुलं ? अहो महामंदभागिणी अम्हे जेसिं करयलाओऽवि अवकमइ रयणंति, एवमाईणि कलुणवयणाणि भासिऊण निरभिलासा चैव निवडिऊण चलणेसु भगवओ विन्नर्त्ति काउं पवत्ता
जवि जिणनाह ! तुम्हे पचजं काउमुज्जमह इहि । तहविहु अम्ह सुहट्टा पडिवज्जह निक्खमणमहिमं ॥ १ ॥ तेर्सि उवरोहेणं तओ जिनिँदो इपि पडिसुणइ । अन्भत्थण भंगपरंमुहाई हिययाई गरुयाणं ॥ २ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
गुरुणामनुज्ञा.
॥ १३६ ॥