________________
Shri Mahavir Jain Aradhana Kendra
श्री गुणचंद महावीरच ० ४ प्रस्तावः
॥ १३१ ॥
www.kobatirth.org
चउदिसिविमुक्कदप्पणपडिबिंवियकामिणीवयणकमलं । ठाणट्टाणनिसियवरमणिपडिहणियसंतमसं ॥ ३ ॥ गरुडमणिपसरियकिरण पडलविच्छुरियम हियलाभोयं । नवगोमयरस लित्तं व रेहए वेश्याभवणं ॥ ४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
एवं च निवत्तिऊणं तक्कालोचियकायचं मेहनाहेण कहावियं सिद्धत्थरन्नो, जहा-समीवमागयं वट्टइ पसत्थं हत्थग्गहणमुत्तं, ता कुमारं घेत्तूण सिग्घमागच्छहत्ति । राइणावि एवमायन्निऊण भणिया तिसला-देवि ! सिग्धं करेहि कुमारस्स पुंखगाई कायचं, आसन्नो वहइ समओत्ति, एवं सोचा देवी परमायरेण विविहप्पयारेहिं मंगलसद्दपुरस्सरं पुंखिऊण सचोसहीहिं हविओ कुमारो, नियंसाविओ महामोलं धवल दुगुलजुयलं, काराविओ सर्व्वं कायवविहिं,
अविय-गोसीससुरभि चंदणविलेवणापंडुरो जिणो सहइ । सरयनिस रजोण्हाऍ धवलिओ कंचणगिरिव ॥ १ ॥ कसिणघणकेसपासो रेहइ सो कुसुमगुच्छसंछन्नो । पप्फुरियतारतारी वसोहिओ गयणभागोच ॥ २ ॥ सट्ठाणपिणद्धविचित्तरयणनवभूसण भहियसोहो । जंगमभावमुवग रोहणसेलोच पडिहाइ ॥ ३ ॥ साभावियावि सोहा न तीरए जिणवरस्स साहेउं । किं पुण विसेस मंडणमंडियदेहस्स तत्थ खणे ? ॥ ४ ॥ एवं च कयउचियकायचे कुमारे निवेइयं राइणो, तेणावि निउत्ता नियपुरिसा- अरे पयट्टेह नगरमहूसवं मेलेह नायखत्तियवग्गं समप्पेह कुमारस्स पसाहियसरीरं जयकुंजरं जेण गाइ विवाहट्ठाणंमि, जं देवो आणवेइत्ति भणि- ऊण गया पुरिसा, निवत्तिओ नरिंदाएसो, तओ घवलपसाहियकरिव रारूढो पवणपणचंतधयवडुग्घायसुंदररहवरा
For Private and Personal Use Only
मेघनाद - सेनानी
विवाह:.
॥ १३१ ॥