________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कुलमर्यादा नामस्यापना च.
श्रीगुणचंद विहं पुत्तरयणंति विभाविऊण भणिया तिसलादेवीमहावीरच.
पेच्छसु नियसुयपसरतकंतिपम्भारविजियपहपडले । कजलसिहापदीवे परिगोवितोच अत्ताणं ॥१॥ ४ प्रस्तावः
पुत्वं बहुसोवि मए दिट्ठमिमं मंदिरं विसालच्छि!। किं तु पमोयमियाणिं किंपि असरिच्छमावहइ ॥२॥ ॥ १२४॥
संचुण्णियचामीयरचुण्णयसरिसेण कतिनिवहेण । एगसरूवा कीरंति उभयगिहवित्तभित्तीओ ॥३॥
इय एवमाइकहाहिं नरिंदो देवी य विगमिऊण भगवओ पढमदेवसिय ठितिवडियं करिति, तइयदिवसे य तरुणतरणिताराहिवबिंबाई दंसेंति, कमेण य जाए छठ्ठवासरे रायकुलसंवड्डियाहिं अविणट्ठलट्ठपंचिंदियाहिं नीरोगसरीराहिं जीवंतपाणनाहाहिं कुंकुमकालितवयणकमलाहिं कंठकंदलावलंबियसुरहिमालइमालाहिं कुलविलयाहिं अचंतजायचित्तसंतोसाहिं जागरमहूसवं पयट्टेइ, आगए य एक्कारसदिवसे जहाभणियविहाणेण सुइजायकम्ममवणेति, | बारसदिवसंमि नाणाविहवंजणसमेयं बहुप्पगारखंडखजपरिपुन्नं विविहपाणयपरियरियं सुगंधगंधट्टोयणसूयसंपन्नं सरसवई निवत्ताति, तयणंतरं कारियण्हाणविलेवणालंकाराणं नायखतियाणं पणयजणपुरप्पहाणलोगाणं परमायरेण
भोयणं पणाति,खणंतरेण य आयन्ताणं सूइभूयाणं वीसत्थाणं सुहासणगयाणं तत्थ गंधमलालंकारेहिं सम्माणियाणं
तेसि पुरओ सिद्धत्थनराहिवो एवं वयासी-भो भो पहाणलोया ! पुर्वपि मम एस संकप्पो समुप्पज्जित्था जहा-जहिहै वसं एस कुमारो देवीए गम्भं संकेतो तदिवसाओवि करितुरयकोसकोटागाररजेहिं सुहिसयणपरियणेहिं परमं
॥१२४॥
For Private and Personal Use Only