________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मंगलफरणवाउलपुरोहियारद्धदेवयापूर्व । पूयाबलिविक्खेवणपीणियनिस्सेसपक्खिगणं ॥५॥ . गणणाइकंतसमुच्छलंतमहिदूररूढनिहिनिवहं । वहबंधविरत्तपसंतलोयपारंभियविलासं ॥६॥ लासुलासिरकुलथेरिनारिपारद्धचञ्चरीगीयं । गीववियक्खणगायणसुस्सरसरपूरियदियंतं ॥७॥ इय कुंडग्गामपुरं सबाहिरभंतरं समत्तेण । तित्थाहिवजम्ममहूसवंमि जायं सुरपुरं व ॥८॥
एवं च पुस्महूसवे पयट्टे समाणे सिद्धत्थनरिंदोण्हाओ कयालंकारपरिग्गहो नियंसियमहग्धपहाणवत्थो निसण्णो अ-13 त्थाणमंडवे, एत्यंतरे समागया मंतिसामंतसेटिपमुहा विसिट्ठलोया, निवडिया चलणेसु, भणिउमाढत्ता य-देव ! विजएणं धणागमेणं रज्जवित्थारेणं सरीरारोगत्तणेणं वद्धाविजह तुम्भे, जेसि तिहुयणेकचूडामणी नियकुलनहयलमियंको एसो पुत्तो पसूओत्ति जंपिऊण समप्पिंयाओ तेहिं पवरकरितुरयरयणरासीओ, राइणावि ते सम्माणिऊण पुप्फवत्थगंधालंकाराइदाणेण विसज्जिया नियनियट्ठाणेसु, खणंतरेसु य दंसणूसुओ पत्यावमुवलब्भ पत्थिवो उडिओ अत्थाणाओ,गो य मणिकुट्टिमलिहिजमाणसुरंगरंगावलीसत्थियं दुवारदेसनिवेसियलोहरक्खं उन्भवियमहंतमुसलजूसरं विविहरक्खापरिक्खेवसस्सिरीयं जिणजम्मणभवणं, दिट्ठो य तत्थ रयणरासिव सरयदिणयरोष एगट्ठियसवतेयपुंजोच समुजोइयमंदिरभंतरो जिणवरो, तं च दळूण चिंतिउमाढत्तो-अहो पढमदिवसजायस्सवि अपुषा सरीरकंती अनण्णसरिसरूवसंपया अविभावणिज्जं लायण्णं निम्मेरसुंदरं अभग्गं सोहग्गं, ता सबहा पुण्णपगरिसागरं मम कुलं जत्थ पसूयमेवं
For Private and Personal Use Only