SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीगुणचंद महावीरच० ४ प्रस्तावः ॥ १२१ ॥ www.kobatirth.org निंदियनियकुवियप्पो खामिऊण बहुप्पयारं भगवंतं जिणेसरं पाणिपरिगहियकलसे तियसे मणिउमादत्तोभो भो विबुहा ! जह सिरिरिसह जिनिँदो हविओ पुर्वि इहेब तियसेहिं । तह चरिमतित्थनाहंपि न्हवह मोत्तूण कुवियप्पं ॥ १ ॥ एगसरूवचलच्चिय निष्यंतं जेण सवजिणनाहा । तणुगुरुलहुयत्तं पुण न कारणं वीरिउल्लासे ॥ २ ॥ Acharya Shri Kailassagarsuri Gyanmandir एवं च सुरवरवयणाणंतरमेव समकालं निवडियं सयलकलसेहिंतो सारयससिमऊहजालं व गयणसुरसरिजलपडलं व तुसारहारधवलं जिणोवरि खीरोयहिजलं, एवं च पचट्टे जिणाभिसेगे दुंदुही पडह भंभादुडुकाउलं, वेणुवीणारवुम्मिस्सहयमद्दलं । झलरीकरडकंसालरवबंधुरं, घोरगंभीरभेरीनिनायुदुरं ॥ १ ॥ काइलारावसंबद्धखरमुहिसरं पूरियासंखसंखुत्थरवनिष्भरं । पलयकाले व गजंतघणवंदयं, ताडियं सुरेहिं चाउधिहाउज्जयं ॥ २ ॥ हरिसभरनिग्भरुग्भिन्नरोमंचया, केवि संथुणहिं जिणु तियस नयंतया । अवरि वरसुरहिं मंदारकुसुमुकरं, मुयहिं गंघवमसलावलीकब्बुरं ॥ ३ ॥ केवि फोर्डिति मलय तिवरं सुरा, सिंहनायं च मुंचति हरिसुदुरा । कुहिं गलगज्जियं अवरि हयहेसियं, केवि य किर रासयं दिति करणंचियं ॥ ४ ॥ For Private and Personal Use Only मेरुचालनमभिषेकथ. ॥ १२१ ॥
SR No.020689
Book TitleMahavir Chariyam
Original Sutra AuthorN/A
AuthorNayvardhanvijay
PublisherAhmedabad Paldi Merchant Society Jain Sangh
Publication Year1999
Total Pages696
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy