________________
Shri Mahavir Jain Aradhana Kendra
श्रीगुणचंद महावीरच० ४ प्रस्तावः
॥ १२१ ॥
www.kobatirth.org
निंदियनियकुवियप्पो खामिऊण बहुप्पयारं भगवंतं जिणेसरं पाणिपरिगहियकलसे तियसे मणिउमादत्तोभो भो विबुहा !
जह सिरिरिसह जिनिँदो हविओ पुर्वि इहेब तियसेहिं । तह चरिमतित्थनाहंपि न्हवह मोत्तूण कुवियप्पं ॥ १ ॥ एगसरूवचलच्चिय निष्यंतं जेण सवजिणनाहा । तणुगुरुलहुयत्तं पुण न कारणं वीरिउल्लासे ॥ २ ॥
Acharya Shri Kailassagarsuri Gyanmandir
एवं च सुरवरवयणाणंतरमेव समकालं निवडियं सयलकलसेहिंतो सारयससिमऊहजालं व गयणसुरसरिजलपडलं व तुसारहारधवलं जिणोवरि खीरोयहिजलं, एवं च पचट्टे जिणाभिसेगे
दुंदुही पडह भंभादुडुकाउलं, वेणुवीणारवुम्मिस्सहयमद्दलं । झलरीकरडकंसालरवबंधुरं, घोरगंभीरभेरीनिनायुदुरं ॥ १ ॥ काइलारावसंबद्धखरमुहिसरं पूरियासंखसंखुत्थरवनिष्भरं ।
पलयकाले व गजंतघणवंदयं, ताडियं सुरेहिं चाउधिहाउज्जयं ॥ २ ॥ हरिसभरनिग्भरुग्भिन्नरोमंचया, केवि संथुणहिं जिणु तियस नयंतया । अवरि वरसुरहिं मंदारकुसुमुकरं, मुयहिं गंघवमसलावलीकब्बुरं ॥ ३ ॥ केवि फोर्डिति मलय तिवरं सुरा, सिंहनायं च मुंचति हरिसुदुरा । कुहिं गलगज्जियं अवरि हयहेसियं, केवि य किर रासयं दिति करणंचियं ॥ ४ ॥
For Private and Personal Use Only
मेरुचालनमभिषेकथ.
॥ १२१ ॥