SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अह उत्तरिलरुयगाभिहाणगिरिवासिणीओ अद्वेव । आगच्छंति इमाओ देवीओ दिसाकुमारीओ ॥ १४ ॥ अलंबुसा मिस्सकेसी, पुंडरीकी य वारुणी । हासा सङ्घप्पभा चेव, हिरिदेवी सिरी तहा ॥ १५ ॥ वंदित्ता जिणजणणीं घेत्तुं सियचामरं करग्गेण । उत्तरदिसिम्मि गुरुणो पुचकमेणं परिवति ॥ १६ ॥ अह विदिसिय पचयवत्थवा चउ दिसाकुमारीओ । चित्ता य चित्तकणगा सतेय सोयामणीनाम ॥ १७ ॥ नमिउं तिसलादेवीं जिणं च विदिसासु चउसुवि निलीणा । सुंदरपईवहत्था जिणगुणनिवहं पगायति ॥ १८ ॥ मज्झिमरुयगट्टिइओ पुणोवि चत्तारि दिसिकुमारीओ | देवी रुया रुयंसा सुरुया रुयगावई नामा ॥ १९ ॥ आगंतूणं पुत्रकमेण नाभिं जिणस्स कप्पेंति । चउरंगुलपरिवज्जं ताहे वियरं परिखणिति ॥ २० ॥ तं नाभिनालमह तत्थ ठाविउं पंचवण्णरयणेहिं । पूरिंति तं समग्गं तदुवरि पीढं च बंधंति ॥ २१ ॥ पीढस्सोवरि हरियालिगं च वियरंति नीलमणिरम्मं । लोयणआणंदयरिं दिवाए देवसत्तीए ॥ २२ ॥ तयणंतरं तिन्नि कयलीहराइं विउवंति, तेसिं च मज्झभागे पवरपंचप्पयार मणिविणिम्मियकोट्टिमतलाई विच्छि त्तिचित्त रंगावलीमणहराई दुवारदेसठवियपुण्णकणयकलसाई दिवरूवरेहंतसा लभंजियाभिरामाई दाहिणपुखुत्तरदिसासु तिष्णि चउसालभवणाई बिसालाई विरयंति, तेसिं च मज्झभागे महग्घमणिखंडमंडियाई नियकिरणजालसुत्तिय सुरिंदकोदंडाई कणगसेलसिलाविच्छिन्नाई तिण्णि सीहासणाई टविंति तओ तित्थयरं करयलपुडेणं तित्थयरज For Private and Personal Use Only
SR No.020689
Book TitleMahavir Chariyam
Original Sutra AuthorN/A
AuthorNayvardhanvijay
PublisherAhmedabad Paldi Merchant Society Jain Sangh
Publication Year1999
Total Pages696
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy