________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगुणचंद 18 महायस निव्ववसायाणं केरिसो निव्याहो?, ता परिचयसु आलस्स, गिण्हसु ममारामस्स एगदेसं, समुदि | स्पन्दनपुरे महावीरच कुसुमाई, गुंथिऊण य विविहमालाओ विकिणसु रायमगंमि जहा सुहेण चेव निव्वहइ तुह परिग्गहोत्ति।
नरविक्रमः, ४ प्रस्ताव:
तओ-जह जह वाएइ विही विसरिसकरणेहिं निठुरं पडहं । धीरा पहसितवयणा नचंति तहा तह चेव ॥१॥ ॥९९॥ | इय चिंतिऊण खत्तधम्माणणुरूवंपि तयणुरोहेण पडिवन्नमेयं कुमारण, पइदियहं च सह सीलमईए मालागारो-12
४ वदंसियकाणणेगदेसतरुकुसुमाइं उचिणिय नियगेहमागंतूण मालाओ विरएइ,पाडलगभजाए य समं सीलमई तविषय-18 निमित्तं रायमग्गे पेसेइ, उप्पज्जइ बहू अत्थो, एवं च पइदिणं पुप्फविक्कयकरणेणं सुहेण संपजइ निधाहो, अन्नया पप्फुल्लविइलमालाओ गहाय सीलवई गया रायमग्गे, अह तीसे रूवेण जोवणेण य लायण्णेण य सोहग्गेण य अक्खित्तचित्तो समागओ एगो कोडीसरीओ देहिलो नाम नावावणिओ, भणिया य तेण-महे ! केत्तिएण इमाओ मालाओ लभंति ?, तीए भणियं-पंचहिं सुवण्णधरणहिं, तओ दानेन वैराण्युपयान्ति नाशं,दानेन भूतानि वशीभवंति।दानेन कीर्तिर्भवतींदुशुभ्रा, दानात्परं नो वरमस्ति वस्तु॥२॥
॥ ९९॥ इय चिंतितेण तीसे चित्तावहरणत्थं समप्पिया तेण तिणि दीणारा, सहरिसाए तीए गहिऊण समप्पियाओ| फुलमालाओ, विणएण भणिया य सा-भहे। इओ दिणाओ आरम्भ मा अन्नस्स दाहिसि, समहिगतरमुल्लेणवि अहमेव31 गहिस्सामि, पडिवन्नं च तीए, गयाई दोनिवि नियनियगेहेसु, एवं पइदिणं सो तीए सगासाओ पुप्फमालाओ गि-15
CACACAASALAAGOES
SERECARRASAKARANG
For Private and Personal Use Only