________________
Shri Mahavir Jain Aradhana Kendra
श्रीगुणचंद महावीरच० ४ प्रस्तावः
॥ ९८ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ता गिure नियमुद्द सह भवणघणेहिं मोकलह अम्हे । न सहिस्सामो एत्तियमवजसरयफंसणं देव! ॥ ७ ॥ इय मंतीहिं भणिए राया संजायचित्तसंतावो । अब्भुवगयनियदोसो ताहे ते भणिउमाढत्तो ॥ ८ ॥ मरिसह मम अवराहं जमपुच्छिय एरिसं कयं कज्जं । नो कोवभराओ जओ जुत्ताजुत्तं मए नायं ॥ ९ ॥ जह तुम्भे भगह तहा न कोऽवि दोसेऽवि चयइ नियपुत्तं । इय वइयरछउमेणं मन्ने लच्छीऍ छलिओऽहं ॥ १०॥ जं पुणइय दोसाओ मंतित्तविमोयणं कुणह तुम्भे । एसेव निरंजणसामिभत्तिजुत्ताण होइ मई ॥ ११ ॥ केवलमेको पुत्तो रज्जसमत्थो गओ विदेसंमि । तुम्हेवि उवेक्खह मं उभयं सोढुं न सकोऽहं ॥ १२ ॥ ता संपयं पसीयह रजं चिंतेह लहह कुमरस्स । सवत्थावि पउत्तिं एत्तो रोसेण पज्जतं ॥ १३ ॥
एवं गाढनिबंधेण पडिवन्नं मंतिजणेणमेयं, पेसिया य सयलदिसासु वरतुरयाधिरूढा पुरिसनियरा कुमारन्नेसणनिमित्तं, गया य सवत्थ, निरूविओ सहजत्तेण, न केणवि दिसाभागमेत्तंपि वियाणियं, तओ कहवयवासराई बियरिय तेसु तेसु ठाणेसु अकयकज्जेहिं चेव नियत्तिऊण तेहिं सिट्ठो सभानिविट्ठस्स मंतिजणसमेयस्स नरिंदेस्स कुमाराणुबलंभवुत्तंतो, तं च सोचा अचंतं सोगं कुणंतो राया बागरिओ मंतीहिं - देव! अलं परिदेविएण, न कयाइ करतलाओ विगलिओ पुणोवि पाविज्जर चिंतामणी, न य दढकुनयदंडताडिया पुणोऽवि मंदिरे निवसइ रायलच्छी, न गाढमक्कारणात्रमाणिओ निवत्तइ सप्पुरिसजणो, राइणा भणियं-जइ पढममेव सो तुम्हेहिं नियत्तिओ
For Private and Personal Use Only
मन्त्रिणां रोपः कुमा
रान्वेषणं.
॥ ९८ ॥