________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगुणचंद महावीरच० ४ प्रस्ताव
हरिविक्रमाभ्युपगम:
॥९३॥
SAASAASAHARA*
विहिया नरेहिं कुसलेहि कुसुमछडाडोवसुंदरा मग्गा । खित्ता य कुसुमपयरा रणज्झणिरभमंतभमरउला ॥२॥ नचंतनाडइजा तालायरकहगपवररमणिजा । जाया चउक्कचच्चरचउम्मुहप्पमुहदेसावि ॥३॥ ठाणे ठाणे रइया दसद्धवण्णेहिं सुरभिकुसुमेहिं । विच्छित्तिविचित्ताओ लंबंतुद्दामदामाओ ॥ ४ ॥ भवणंपि तस्स जोग्गं निरूवियं सत्तभूमियं रम्मं । चंदणरसलिहियपसत्थसस्थियं थंभसयकलियं ॥५॥ तं नत्थि जं न विहियं कुमरागमणे पुरंमि नरवइणा । अहवा हरिसुकरिसा पुरिसा किं किं न कुंवंति ? ॥६॥
एत्थंतरे समागया पहाणपुरिसा, पणमिऊण भणियं तेहि-देव! वद्धाविजह तुम्भे पुरसमीवसमागयकुमारकु-1 सलोदंतसवणेण, तओ समुद्धयविजयवेजयंतीसहस्साभिरामाए चाउरंगिणीए सेणाए समेओ सियसिंधुरखंधाधिरूढो पडिपुण्णचंदमंडलाणुकारिणा छत्तेण धरिजमाणेणं निग्गओ राया कुमाराभिमुहं, खणंतरेण दिट्ठो कुमारो समालिंगिओ गाढपण यं पुट्ठो य सरीरारोग्गयं, दहण कुमारसरीरसंठाणसिरि चिंतियं रणा-निच्छियं इयाणि विणस्सइ कालमेहमलस्स वाहुबलमडप्फरोत्ति, अह मुहुत्तमेत्तमणुगच्छिय पुवनिउत्तनियनियठाणेसु पेसिओ कुमारप| रियरो, कुमारोऽपि विमुक्को तंमि चेव पासाए, दवावियाई करितुरयाईणं जोग्गासणाई, कुमारस्सवि कए पेसिया पउरवंजणभक्खभोयणसमिद्धा रसवई, कयं च अन्नपि तकालोचियं करणिजं, आहूया य अवरण्हसमए पहाणपुरिसा, भणिया य-भो गंतूण निवेयह कुमारस्स जहा एसा अम्ह सुया बलाणुरागिणी, ता दंसेह कालमेहमलस्स विजएण
NAGARCA%AACAR AASARAKAR
॥९३ ॥
For Private and Personal Use Only