________________
Shri Mahavir Jain Aradhana Kendra
श्रीगुणचंद महावीरच० ४ प्रस्तावः
॥ ८९ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निहओ जह उडिओ पुणोऽविद्दु निष्कंदो जह हओ पच्छा सुरसुंदरीहिं खित्तो जह कुसुमभरो समागया देवी जह दिन्नो तीए वरो जह सा अहंसणं पत्ता जहा घोरसिवो निधेयमुपगओ पडिओ य मरणत्थं जह पुववइयरो तेण संठिओ (निवेइओ) जह व संठविओ जह परिचियविज्जाहरविमाणमारुहिय सो गओ नमिउं संखेवेणं तह नरवरेण सिद्धं समत्थंपि, सोचेमं हरिसिओ मंतिवग्गो, पट्टिओ य नयरीए महंत्सवोत्ति ।
अह अन्नया कयाई चंपयमालाऍ रायमहिलाए । दुहिसत्तरक्खणंमी दीणाणाहाण दाणे य ॥ १ ॥ देवगुरुपूयणंमी पणणं चिंतियत्थदाणे य । उप्पण्णो दोहलओ विसिट्ठगन्भाणुभावेण ॥ २ ॥ जुम्मं । चिंतेइ य सा एवं ताओ धन्नाओ अम्मयाउ इहं । इय पुन्नदोहलाओ जाओ गर्भ वहंति सुहं ॥ ३ ॥ एवं च अपुजंतदोहलयसंकप्पवसेण कसिणपक्खमयलंछणमुत्तिष्व किसत्तणमणुभविडं पवत्ता देवी । अन्नया य पुट्ठा नरवडणा-देवि ! किमेवं पइदिणं किसत्तणं पावेसि ?, साहेसु एयकारणं, गाढनिबंधे सिद्धं तीए नियमणवंछियं, ताहे परं पमोयमुवहतेण विसेसयरं पुरियं नरिंदेण, माणियडोहला व घरणिव निहाणसंचयं दिसव नलिणीनाहं सुहंसुद्देणं गन्धं वहमाणी देवी कालं गमेइ, अण्णया य पडिपुण्णेसु नवसु मासेसु अट्टमराईदिएसु सुभेषु तिहिकरण नक्खत्तमुत्ते पुरंदरदिसिव दिणयरं कोमलपाडलकरपडिपुण्णसबंगोवंगसुंदरं पुत्तं पसूया । तज सहरिसं गयाओ नरिंदभवणंमि चेडीयाओ, दिट्ठो राया, भणिओ य-देव! वद्धाविज्जसि जपण विजएण य तुमं, जओ
For Private and Personal Use Only
श्मशानवृचोदितिः.
॥ ८९ ॥