________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगुणचंद महावीरच० ४ प्रस्ताव:
चम्पकमालाखमा.
॥८८॥
सीसो इव दासो इव रिणिओ इव किंकरो इव तुहाहं । ता साहसु किं करणीयमुत्तरं राय नरसिंह! ॥२॥ रना भणियं जइया नियरजसिरिं समग्गमणुहवसि । मम संतोसनिमित्तं तइया साहिजसु सवत्तं ॥३॥ एवं काहंति पयंपिऊण विजाहरेहिं परियरिओ। दिवविमाणारूढो सो झत्ति गओ जहाभिमयं ॥ ४॥
रायावि पत्ततिहुयणरायसिरिवित्थरं पिव सयलसुकयसंचयपत्तोवचयंपिव समत्थपसत्थतित्थदंसणपूयं पिव अप्पाणं मन्नंतो पाणिपइट्ठियखग्गरयणो गओ नियभवणं, निसण्णो सेजाए सुत्तो खणंतरं समागआ निद्दा, निसावसाणे य रणझणंतमणिनेउरवाणुमग्गलग्गचक्कंगखलियचंकमणा अणायरसद्वाणणिउत्तलट्ठकंचीकलावप्पमुहाभरणा सहरिसपधावियखुजिवामणिपुलिंदिपमोक्खचेडीयाचक्कवालपरिवुडा पविट्ठा चंपयमाला देवी, दिट्ठो राया निहावसनिस्सहसेज्जाविमुक्कसवंगोवंगो, भणियं चऽणाए-परिणीयपुत्तिओ इव हयसत्तू इव विढन्तदविणोद परिपढियसबसत्थोब निभयं सुयइ नरनाहो, अह खणंतरे पवजियाई पाभाइयमंगलतराई पयडीहूयाई दिसिमुहाई, पढियं मागहेणलंघेउं विसमंपि दोसजलहिं गंजित्तु दोसायरं, गोतं पायडिउं सवीरियवसा चंकभिउं भीसणे। आसाअंगसमुभवेण महसा सारेण संपूरिठ, सूरो देव ! तुमं पिवोदयसिरि पावेइ सोहावहं ॥१॥ | एवं च निसामित्ता पबुद्धो राया, चिंतिउमाढत्तो य-अहो सारस्सयंपिव वयणं जहावित्तवत्थुगम्भं कहं पढियं मागहेण ?, एवमेव पुणो पुणो परिभावमाणो उढिओ सयणाओ, अवलोइया य हरिसवसवियसंतनयणसहस्सपत्ता
पधाविसवंगोवंगो, भाषणतरे पजियाई पायडिउं सवीरमार पावेइ सोहार
CAGLIRAGUISHOUR
For Private and Personal Use Only