________________
Shri Mahavir Jain Aradhana Kendra
श्रीगुणचंद महावीरच ० ४ प्रस्तावः
॥ ८७ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रियदियंतरा विचित्तमणिभूसणकिरण कष्बुरियमसाणंगणा गयणाओ ओयरिया विज्जाहरा, परमपमोयमुवहंता निव डिया घोरसिवचरणेसु, भणिउमाढसा य-देव ! अम्हे गयणवल्लहपुराहिवविजयरायविज्जाहरिंदसुएण सिरिजयसेहररायकुमारेण पेसिया तुम्ह आणयणनिमित्तं, ता कुणह पसायं, आरुहह इमं समुडुयविजयवेजयंतीसहस्साभिरामं उज्झतकसिणागरुकप्पूर पूरसुरहिधूवधूमंधयारियदिसाभोगं मणिकणगरयणरइयविचित्तविच्छित्तिभित्तिभागं कुसुमावयंसामिहाणं वरविमाणं, घोरसिवेण भणियं-भो विजाहरा ! मुयह मम विसए पडिबंधं, अन्नोऽहमियाणिं विगयभोगपिवासो, विजण विहारेसु रण्णेसु जाया निवासबुद्धी बद्धा मिगकुलेसु सयणसंबंधसद्धा पलीणो मायामोहो | जलणजालाकलाबकवलियमिव पेच्छामि जीवलोयं, ता जहागयं गच्छह तुम्भे, जहादिट्ठं च से निवेएजहत्ति, विज्जाहरेहिं भणियं मा भणह एयं, जओ जहिणाओ तुम्ह पासाओ गओ जयसेहरकुमारो तद्दिणादारम्भ जाओ रहनेउरचक्कवालपुरनाहेण सिरिसमरसिंघ वेयराहिवइणा सह महासमरसंरंभो निवडिया अणेगसुहडा, कहमवि महाक| द्वेण निष्पिट्टो सो अमरतेयाभिहाणो दुट्ठमित्तो, घडिया इयाणिं परोप्परं संधी, कयाई अन्नोऽन्नघरेसु भोयणवत्थदाणाई, अओ एत्तियकालं नियकज्जको डिवावडत्तणेण संपयमेव नाओ तुम्ह अडविनिवाडणपामोक्खो वहयरो, कुमारेण तओ अर्थतजायतिष सोगसंदभेण विसज्जिया अम्हे सव्वासु दिसासु तुम्हावलोयणत्थं, भणिया य- अरे सिग्धं जत्थ पेच्छह तं महाणुभावं तत्तो सव्वहा आणेज्जह, नन्नहा भोयणमहं करिस्सामि, तओ सव्वत्थ निउणं निउणं
For Private and Personal Use Only
जयशेखरनरागमनं.
॥ ८७ ॥