________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगुणचंद महावीरच० ४ प्रस्तावः
॥८६॥
जेण-वंभणसमणच्चिय मरणकज्जमब्भुजमंत्ति नो धीरा । विहिविहडियंपि कजं घडंति ते बुद्धिविहवेणं ॥६॥
महाकालतहा-चत्तविसायपिसायं अणलसमविमुक्कविक्कमेक्करसं । अणुसरइ सिरी दूरं गयावि पुरिसं हरिसियव ॥ ७॥ | सेवा त्रैलोतओ मए भणियं-भयवं! विमूढचित्तलक्खो म्हि संपयं, न जाणामि जुत्ताजुत्तं न मुणामि उवायं न समीहेमि
क्यविजयः खत्तधम्मं न वियारेमि जणनिंदं न लक्खेमि सुहदुक्खं, सबहा कुलालदढदंडचालियचक्काधिरूढं व मम मणो न 8 मणागपि कत्थवि अवत्थाणं पावइ, तो भयवं ! तुमं चेव साहेहि, किं काय ? को वा उवाओ समीहियत्थसिदीए?, महाकालेण भणियं-वच्छ ! पवजसु मम पवजं, आराहेसु चरणकमलं, अन्भस्सेसु जोगमग्गं, होहिंति | गुरुभत्तीए मणोरहसिद्धीओ, तओ भयसंभंतो इव सरणागयवच्छलं दालिद्दाभिभूओ इव कप्पपायवं महारोगपीडिओ इव परमवेजं पहीणचक्खुबलो इव पहदेसगं सहायरेण तमाराहिउँ पवत्तो, दूरमागरिसियं च विणएण मए तस्स चित्रं, निउत्तोऽहमेक्को तेण नियरहस्सठाणेसु सिक्खाविओ निस्सेसाई आगिट्ठिपमुहाई कोऊहलाई, अन्नया
य पसत्येसु तिहिनखत्तमुहुत्तेसु परमपमोयमुबहतेण तेण एगते उवइटोमम तइलोकविजओ मंतो, कहिओ साहण-I ठा विही जहा-अट्ठोत्तरसयपहाणखत्तिएहि मसाणहुयासणो तप्पणिजो, कारवं दिसिदेवयानलिवियरणं, पबहियवं
अणवरयमंतसुमरणं, तओ एस सिज्झिहिई, काही य एगच्छत्तधरणियलरजदाणं, पडिवनो य मए विणयपणएण, है समाढत्तो य साहिउं, गओ कलिंगपमुहेसु देसेसु, आरद्धो य जहालाभं खत्तियनरुत्तमेहिं होमो जाव एचियं काळंति।
For Private and Personal Use Only