________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
LOKSAT
MSRUSHRESMSSES+
मह ! उधिग्गचित्तो इव लक्खीयसि, ता किं भट्ठलच्छीविच्छडोत्ति उयाहु विदेसागओत्ति, अन्नं वा किंपि कारणं ?,
मए भणियं-भयवं! अम्हारिसा पुनरहिया पाणिणो पए पए उविग्गचित्ता चेव, कित्तियाइं कारणाई साहिति?, है तेण जंपियं-तहावि विसेसयरं सोउमिच्छामि, मए भणियं-भयवं ! कि एएण झाणविग्धकारएण नियवइयरसाहगणेण?, महाकालेण भणियं-किं तुज्झ झाणचिंताए?, जहाइ8 कुणसु, तओ मए विजाहरावलोयणं च जुज्झनिवडि
यखयररक्खणं च महाडविनिवाडणं च नियनगरागमणं च मंतिसामंतपमुहजणावमाणणं च रज्जावहारदुक्खं च ट्र उवयरियविजाहरोवेक्षणं च नयरनिग्गमणं च मेरवपडणं पडुच समागमणं च सिट्ठमेयस्स, अह महाकालेण
भणियं-अहो विरुद्धकारितणं हयविहिणो जमेरिसे असमसाहसघणे जणे विणिम्मिय एरिसतिक्खदुक्खभायणं करेइ, अहवा
साहसघणाण हिययं दुक्खं गरुयंपि सहइ निवडतं । इयराण दुहलवणवि विहडइ जरसिप्पिणिपुडं व ॥१॥ जह निवडद गुरुदुक्खं तहेव सोक्खपि संभवइ तेसिं । इयराण तुलसुहदुक्खसंभवो निचकालंपि ॥२॥ कस्स व निरंतरायं सोक्खं ? कस्सेव नावया इंति ? । को दूसिओ खलेहिं नो? कस्स व संठिया लच्छी ॥३॥ इय नाउं चय सोयं पुणोऽवि तुह वंछियाई होहिति । सूरोऽवि रयणितमनियरविगमओ पावए उदयं ॥४॥ जं पुण तुमए मणियं मेरवपडणं करेमि मरणटुं। तं बुहजणपडिसिद्धं खत्तियधम्मे विरुद्धं च ॥५॥
A
RACTERS
कर
For Private and Personal Use Only