SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir LOKSAT MSRUSHRESMSSES+ मह ! उधिग्गचित्तो इव लक्खीयसि, ता किं भट्ठलच्छीविच्छडोत्ति उयाहु विदेसागओत्ति, अन्नं वा किंपि कारणं ?, मए भणियं-भयवं! अम्हारिसा पुनरहिया पाणिणो पए पए उविग्गचित्ता चेव, कित्तियाइं कारणाई साहिति?, है तेण जंपियं-तहावि विसेसयरं सोउमिच्छामि, मए भणियं-भयवं ! कि एएण झाणविग्धकारएण नियवइयरसाहगणेण?, महाकालेण भणियं-किं तुज्झ झाणचिंताए?, जहाइ8 कुणसु, तओ मए विजाहरावलोयणं च जुज्झनिवडि यखयररक्खणं च महाडविनिवाडणं च नियनगरागमणं च मंतिसामंतपमुहजणावमाणणं च रज्जावहारदुक्खं च ट्र उवयरियविजाहरोवेक्षणं च नयरनिग्गमणं च मेरवपडणं पडुच समागमणं च सिट्ठमेयस्स, अह महाकालेण भणियं-अहो विरुद्धकारितणं हयविहिणो जमेरिसे असमसाहसघणे जणे विणिम्मिय एरिसतिक्खदुक्खभायणं करेइ, अहवा साहसघणाण हिययं दुक्खं गरुयंपि सहइ निवडतं । इयराण दुहलवणवि विहडइ जरसिप्पिणिपुडं व ॥१॥ जह निवडद गुरुदुक्खं तहेव सोक्खपि संभवइ तेसिं । इयराण तुलसुहदुक्खसंभवो निचकालंपि ॥२॥ कस्स व निरंतरायं सोक्खं ? कस्सेव नावया इंति ? । को दूसिओ खलेहिं नो? कस्स व संठिया लच्छी ॥३॥ इय नाउं चय सोयं पुणोऽवि तुह वंछियाई होहिति । सूरोऽवि रयणितमनियरविगमओ पावए उदयं ॥४॥ जं पुण तुमए मणियं मेरवपडणं करेमि मरणटुं। तं बुहजणपडिसिद्धं खत्तियधम्मे विरुद्धं च ॥५॥ A RACTERS कर For Private and Personal Use Only
SR No.020689
Book TitleMahavir Chariyam
Original Sutra AuthorN/A
AuthorNayvardhanvijay
PublisherAhmedabad Paldi Merchant Society Jain Sangh
Publication Year1999
Total Pages696
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy