________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagarsur Gyanmandir
श्रीगुणचंद एमाई पणयसाराई वयणाई भासंतो भणिओ मए सोमदत्तो-पियवयंस! किं सोयविहुरो हवसि? किंवा निय- अटवीतः महावीरच०
भवणधणाइयं समप्पेसि ? किमेवं तुह पणयसारो पयडीभविस्सइ ? को वा अन्नो ममाओवि तुह पाणप्पिओ? किंसोमदत्तगृहे ४ प्रस्तावः
GI गमनं. 15वा तुह दंसणाओऽवि अन्नं ममेहागमणप्पओयणं? ता धीरो भव , अच्छउ सबस्सप्तमप्पणं, तुह जीवियंपि ममायत्तं | ॥८४॥ चेव, तओ काराविओऽहं पहाणविलेवणभोयणपमुहं कायवं, खतरेण पुच्छिओ मए-पियवयंस ! साहेसु किमि
याणिं काय?, सोमदत्तेण भणियं-देव ! किं निवेदेमि?, मं एक पमोत्तणं अन्ने सवेऽवि मंतिसामंता दढपक्षवाया विजयसेणे, नेच्छंति नाममवि तुह संतियं भणिउं, जइ सो कहवि आगमिस्सइतहावि एयरस चेव रजं, जओ एयस्स 3. मुद्धा मती अम्ह दढं वसवत्ती थेपि वयणं न विलंघेइत्ति, विजयसेणो पुण नियसरीर मेत्तेण तुम्ह विरहे वाद परिदूतम्मइ, भणइ य-जइ एइ जेट्ठभाया ता धुवं समप्पेमिरजधुरं, जहाजेट्ठरजपालणमेव अम्ह कुलधम्मोत्ति, एवं ठिए है
किंपि न जाणिज्जइ जुत्ताजुत्तं, ता एत्थेव अलक्खिजमाणो तुम चिट्ठसु कइवयदिणाणि जाव उवलक्खेमि नरिंदाईण चित्तं, मए भणियं-एवं हवउत्ति, तओ सोमदत्तेण सामेण य दंडेण य भेएण य उपप्पयाणेण य आढत्ता मंतिसामतादओ भेइउं, निट्ठरवजगंलिंपिव न य केणवि भिजंति उवाएणं, नाओ य तेहिं समागमणवइयरो, निवारिया य ॥८४॥ रायदुवारपाला जहाँ न सोमदत्तस्स रायभवणे पवेसो दायद्योति, विजयसेणस्सवि सिलु जहा तुम्ह जेहभाया पंचत्तं गओत्ति निसामिजइत्ति, तेणावि एवं निसामिय कओ महासोगो; पयट्टियाई मयकिचाइंति, एवंति मह
AOSASSAS SARALAC
AAAAACCASCARSA
For Private and Personal Use Only