________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandr
लेएंतो गामागरे निरूविंतो धम्मियजणकारावियाई समुत्तुंगसुंदरागाराई सुरमंदिराई कप्पडिओ इव दाणसालासु पाणवित्तिं कुणमाणो अणवरयपयाणएहिं पत्तो सरजसीमासन्निवेसं, तत्थ य कइवयदिणाणि वीसमिय पुणरवि चलिओ नियनयराभिमुहं । इंतेण य सुणिऊण नियलहुभाउणो विजय सेणस्स संपत्तरजस्स विभववित्थरं चिंतियं मए-नूणं विजय सेणेणाहिट्ठियंमि रज्जे न जुत्तं तत्थ मे गमणं । जेण
पुचकयधम्म कम्माणुभावओ पाविऊण रज्जसिरिं । चिंतामणिव्व दाउँ को बंछइ वलहस्सावि १ ॥ १ ॥ पिच्छामि तहाविय मित्तमंतिसामंतवयणविन्नासं । जं नहं नणु रजं तं दिडं हरणकालेऽवि ॥ २ ॥
इह चिंततोपत्तो कमेण सिरिभवणनयरं, अलक्खिज्जमाणो पुरजणेण पविट्टो सहपंसुकीलियस्स सोमदत्ताभिहाणस्स वयंसस्स गिहे, सो य ममं दट्ठण झडत्ति जायपञ्चभिन्नाणो सहरिसं पाए निवडिय गाढं परुन्नो, भणिउमाढत्तो
तुह विरहे मम नरवर ! वरिसं व दिणं न जाइ पज्जंतं । हिमहारचंदचंदणरसावि दूरं तविंति तनुं ॥ १ ॥ भवणं पेयवणं पिव पणइणिवग्गो य डाइणिगणोब । सयणावि भुयंगा इव न मर्णपि मणा सुहाविंति ॥ २ ॥ एत्तियदिणा लोण धारिओ कहवि गुरुनिरोहेण । जंतो इहि विदेसे जर नाह! तुमं न इतोऽसि ॥ ३ ॥ तो एवं वरभवणं सो धणवित्थरो इमे तुरया । एसो किंकरवग्गो पडिवज्जसु तं महीनाह ! ॥ ४ ॥
For Private and Personal Use Only