________________
Shri Mahavir Jain Aradhana Kendra
श्रीगुणचंद महावीरच०
४ प्रस्तावः
॥ ७९ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दुइयस्सवि मज्झ सवत्तभाउणो दिन्नाई ताएण कहवय गामसयाई, एवं च विसयसुहमणुहषंताणं वर्षति वासरा । अण्णा खणविपरिणाम धम्मयाए जीवलोयविलसियाणं पइसमयविणाससीलयाए आउयकम्मदलियाणं अप्पडिहयसासणत्तणओ जममहारायस्स सुरिंदचावचवलयाए पियजणसंपओगसमुज्भव सुहस्स पाविओ अवंतिसेणराया पंचतंति, कयंमि य तम्मयकिचे मंतिसामंतसरीररक्खप्पामोक्खपहाणलोएण निवेसिओऽहं रायपए, पयट्टियाई | मए तायस्स सग्गंगयस्स कएण तडियकप्पडियदीणाणाहाणिस्सिय विदेसियजणाण महादाणाई कारावियाई उत्तुं गर्सिंगसुंदराई देवमंदिराई निरूवियाई अवारियसत्ताई, कालकमेण य विगओ मम सोगो, वसीकयं सामंतचकं, निवासिया नियमंडलविलुंपगा पट्टिओ पुचपुरिसमग्गो । अन्नया य
सिसिंधुरखंधगओ विलयाजणधुव माणसियचमरो । धरियधवलायवत्तो किंकरनरनियरपरियरिओ ॥ १॥ उम्मग्गपयद्दुद्दामतुरय घद्दुक्ख उद्धयरओहो । नयराओं निग्गओऽहं वणलच्छीपेच्छणट्टाए ॥ २ ॥
जाव य तत्थ पेच्छामि पुप्फफलसमिद्धबंधुरं तरुणतरुगणं परिब्भमामि माहवीलयाहरेसु अवलोएमि कयलीदलाणं रुंदत्तणं निरिक्खामि संपिंडियस सिखंडपंडुरं केयइपत्तसंचयं अग्घाएमि अणग्घवउलमालियासुरहिपरिमलं करेमि करतलेण सोरभभरलोभमिलं तरणज्झणंत फुलंघयरिछोलिलिहिजमाणमयरंदं नषसहयारीमंजरीपुंजं ताव सहसच्चिय सुणेमि नियपरियणकलयलं । कहं ? -
For Private and Personal Use Only
वीरसेनवृत्ते राज्याप्तिः.
॥ ७९ ॥