________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मरणे नियाणबंध निवत्तिय सुरसुहं च भोत्तूर्ण । पोयणपुरे तिविठ्ठ परिपालिय वासुदेवत्तं ॥ २२ ॥ मूयाए पियमित्तो चकितं संजमं च अणुचरित्रं । छत्तग्गाए नंदण नरनाहत्तं च पवजं ॥२३॥ परिपालिय वीसइकारणेहि तित्थाहिवत्तमजिणिउं । पाणयकप्पा चविउं कुंडग्गामंमि नयामि ॥ २४ ॥ सिद्धत्थरायपुत्तो होउं जंतूणमुद्धरणहेउं । सबविरई पवज्जिय दुविसहपरीसहे सहिउं ॥२५॥ केवललच्छि लहिउं संपत्तो मोक्खसोक्खमक्खंडं । अट्ठहिं पत्थावहिं सिद्धताओ तह कहेमि ॥२६॥
द्वादशभिः कुलकम् ॥ अहवाकत्थ भुवणेकपहुणो चरियं अम्हारिसो कहिं कुकई ? । साहसमिममसममुयहिपवाहतरणाभिलासोच ॥ २७॥ तहवि हु गुरुजणवयणोवरोहओ मुद्धलोयसुहबोहं । विरएमि चरियमेयं खमियचं एत्थ सूरीहिं ॥२८॥ एत्थ य पत्थुयचरिए नाणाविहसंविहाणगाइन्ने । अमयजलकुलतुले महलकल्लाणवल्लीणं ॥ २९ ॥ कत्थवि जइवि हु किंपिप्पसंगओ किंपि वुड्डवयणाओ। सत्यंतराणुसरणाओ किंपि किर भण्णइ अउवं ॥३०॥ चरिएयरंति तहवि हुन संकियचं कर्हिपि कुसलेहिं । उवकहपमुहं एत्तो पज्जतं बहुपसंगणं ॥३१॥ विशेषकम् |
__ अत्थि समत्थावरविदेहालंकारकप्पकप्पपहुमणिमउडविडंकविविहरयणकंतिपिच्छुरियचरणजिणनाहविहरणपसंतडिंबडमरं अमरागारसमुत्तुंगसिंगसमुवहसियहिमगिरिवरं वरवेरुलियकणयकलहोयपमुहमहागरसोहियवसुंधराभोगं
For Private and Personal Use Only