________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पियविरहमहागहगहिओ इव दुट्ठोसहपाणप्पणचित्तचेयणो इव खणंतरं चिट्ठिय सिसिरमारुएण समासासियसरीरो
थोवोवलद्धचेयणो मंदमंदमुम्मीलियलोयणजुयलो लज्जावसविसंतुलसव्वंगोवंगो अइदीणवयणो दीहमुस्ससिय राया-15 हणमवलोइउं पवत्तो, नरवइणावि दढसंजायकरुणभावेण अइदुक्खिओ एसोत्ति उवलक्खिय भणिओ घोरसिवो
भो किमवलोएसि?, घोरसिवेण सगग्गयं भणिय-महाराय! अवलोएमि नियकम्मपरिणइविलसियं, राइणा भणियं-किमेवं सविसायं जपसि?, सब्बहा धीरो भव परिहर दुरज्झवसायं परिचय कोवकंडं विमुंच विजयाभिलासं अणुसर पसमाभिरई पियसु करुणारसं परिचिंतेसु जुत्ताजुत्तं समुज्झसु खुद्दजणोचियं वावारंति, अह समीहियत्थ-18 सिद्धी न जायत्ति सम्मसि ता गिबहसु इमं परिकुवियकयंतजीहाकरालं नीलपहापडलसामलियसयलदिसिचक्कवालं मम करवालं, करेगु मम सरीरविणासणेण नियसमीहियसिद्धिं, जओ मुक्को मए संपयं पोरिसाभिमाणो तुह कजसाहणहाएत्ति । अवि य
अच्छउ तरंगभंगुरमसारगं नियसरीरयं दूरे । जीयंपि हुपरहियकारणेण धारिति सप्पुरिसा ॥१॥ जं पुण पढम चिय तुज्झ कारणे नो समप्पिओ अप्पा। विहिओ य झाणविग्यो एवं नणु कारणं तत्थ ॥२॥ मम विरहे एस जणो एसो नीसेससाहुवग्गो य । धम्मभंसमवस्सं पाविस्सइ पावलोयाओ॥३॥ इण्हि तुह गुरु दुक्खं उवलक्खिय बद्धकक्खडसहावं । निरवेक्खं मज्झ मणो जायं सेसेसु कज्जेसु ॥४॥
ACCORRECI..
For Private and Personal Use Only