________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
%ASS
सियासहस्ससंकुलं मिलंतजोगिणीकुलं, पभूयभूयभीसणं कुसत्तसत्तनासणं ॥
पघुटदुट्ठसावयं जलंततिवपावयं, भमंतडाइणीगणं पवित्तमंसमग्गणं ॥१॥ कहकहकहट्टहासोवलक्खगुरुरकखलक्खदुप्पेच्छं । अइरुक्खरुक्खसंबद्धगिद्धपारद्धघोररवं ॥२॥ उत्तालतालसहुम्मिलंतवेयालविहियहलवोलं । कीलावणं व विहिणा विणिम्मियं जमनारिदस्स ॥ ३॥
तत्थ य निरूविओ सल्लक्खणभूमिभागो घोरसिवेण, खित्तं च वलिविहाणं कया खेत्तवालपडियत्ती खणिया वेइया भरिया खाइरंगाराणं मसाणसमुत्थाणं, भणिओ य राया-अहो सो एस अवसरो ता दढमप्पमत्तो ईसाणकोणे हत्थसयदेससंनिविट्ठो उत्तरसाहगत्तणं कुणमाणो चिट्ठसु, अणाहूओ य मा पयमवि चलेजासित्ति पुणो पुणो निवारिय पेसिओ नरिंदो, गओ य एसो, घोरसिवेणावि आलिहियं मंडलं, निसन्नो तहि, निबद्धं तहिं पउमासणं, कयं सकलीकरणं, निवेसिआ नासावंसग्गे दिट्ठी, कओ पाणायामो, नायविंदुलवोववेयं आढत्वं मंतसुमरणं, समारूढो झाणपगरिसंमि। इओ य चिंतियं राइणा-अहं किर पुवं सिक्खं गाहिओ मंतीहि, जहा-अविस्सासो सम्वत्थ कायवोत्ति, निवारिओ य सवायरं पुणो पुणो एएण जहा अणाहूएण तए नागंतवंति, ता समहियायरो य जणइ संके, न एवंविहा कावालियमुणिणो पाएण कुसलासया हवंति, अओ गच्छामि सणियं सणियमेयस्स समीवं, उवलक्खेमि से किरियाकलावंति विगप्पिउं जाव पटिओ ताव विप्फुरियं से दक्खिणलोयणं, तओ निच्छियवंछियत्थलाभो करकलिय-18
A
CROSECS
For Private and Personal Use Only