________________
Shri Mahavir Jain Aradhana Kendra
श्रीगुणचंद महावीरच ० ४ प्रस्तावः
1104 11
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जहा पारद्धं, मुणिणा भणियं - तओ सो भयवं हुयासणो- उन्भडपयडियरूवो पयंडजालाकलावभरियनहो । दाही तुज्झं वंछियफलनियरं कप्परुक्खोव ॥ १ ॥ राइणा भणियं - जइ एवं ता सव्वहा आगमिस्सं चउदसीनिसाए, एस अत्यो साहियघोत्ति, पडिवन्नं च तेण, अह कयकुसुमतंबोलदाणसम्माणे सट्टामि गए घोरसिवे राया निव्वत्तियदेवयाचरणकमलपूयापडिवत्तीहिं तेहिं तेहिं अस्सदमणाइएहिं विचित्तविणोएहिं अप्पाणं विणोएंतो पइक्खणं दिणाई गणमाणो य कालं गमेइत्ति, कमेण य पत्ताए कसिणचउद्दसीए आहूयं मंतिमंडलं, निवेइयं रहस्सं, पुच्छियं च संपयं किं कायव्वंति ?, मंतीहिं पभणियं देव ! किंपाग फलाईपिय मुहंमि महुराई परिणइदुहाई अन्नाई तदियराई दुहावि दीसंति कज्जाई, अत्थस्स संसओऽविहु पवित्तिउत्ति किं तु निद्दिट्ठो, अविमुक्काविस्तासेहिं सव्वहा उज्जमेयवं, एवं भणिए राइणा कुसुमतंबोलाइदाणपुवगं सम्माणिऊण मंतिवग्गो पेसिओ सगिहे, जाए य रयणिसमए सयं कयवे| सपरियत्तो नियत्तियपीढमद्दाइपरियणो समग्गबलिफलफुलपमुहसाहणपडलसमेओ करकलियतिक्खग्गखग्गमंडलो घोरसिवसमेओ अलक्खिजंतो अंगरखेहिं अमुणिज्जंतो दासचेडचाडुकारनियरेहिं वारिज्जमाणो पवत्तिज्जमाणो य पडिकूलेहिं अणुकूलेहि य अणेगेहिं सउणेहिं सर्वगनि विविसि रक्खामंतक्खरो संपत्तो महीवई महामसाणदेसं । जं च केरिसं :--
निलीणविज्जसाहगं पवूढपूयवाहगं, करोडिकोडिसकडं, रडंतधूयककडं ।
For Private and Personal Use Only
हुदाश तपेणस्वीकृतिः.
11 194 11