________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kcbatirth.org
गम,
श्रीगुणचंद
ढत्तो-देव! जइ एवं ता निसामेहि, अत्थि इहेव साहियपयंडचंडियाविजो मुंडमालालंकियविग्गहो निउणो पि- योरशिवामहावीरच० सायसाहणेसु साहसिओ साइणीनिग्गहे कयकरणो खेत्तवालावयारेसु खोदक्खमो कन्नविजासु ओसहीसहस्ससंपि-IN ४ प्रस्तावः हरसायणपाणपणासियजराविहुरो विवरपवेसपरितोसियजक्खिणीलक्खपरिभोगप्पयारपरूवणपंडिओ महत्वइयवे॥७४॥
सधारी घोरसिवो नाम तवस्सी। अवि य-आगिटुंमि पगिट्ठो खुन्नो पन्नगमहाविसुद्धरणे । विक्खेवकरणदक्खो अमूढलक्खो वसीकरणे ॥१॥ जं सत्सु न सिर्ट बंधुरबुद्धीहि पुत्वपुरिसेहिं । जं नो पुचकईणवि कहिंपि मइगोयरंमि गयं ॥२॥ जुत्तीहिवि जं विहडइ सुर्यपि जं सद्दहति नो कुसला । जं सुइरंपि हु दिठं संदिज्झइ तंपि दंसेइ ॥३॥ (जुम्म) भणइ य अत्थि असझं मज्झं भुवणत्तएवि नो किंपि । जइ सो एयसमत्थो एत्यवि देवो पमाणंति ॥ ४॥
एवं सोचा रन्ना कोउहलेण भणिया पहाणपुरिसा-अरे आणेह तं सिग्धमेव, जं देवो आणवेइत्ति भणिऊण निक्खंता ते य रायभवणाओ, गया तस्सासमपयं, पणमिऊण निवेइयं से आगमणप्पओयणं, तओ हरिसुप्फुललोयणो कयकिचमप्पाणं मन्नतो तो चलिओ घोरसियो रायपुरिसेहि समं, पत्तो य रायभवणं, दुवारपालनिवेइओ गओ
॥७४॥ तरायसमीवं, दिनासणो उवविठ्ठो, सम्माणिओ उचियपडिवत्तीए नरवडणा, खणंतरेय पुच्छिओ एसो-भयवं! कयरीओ
दिसाओ आगमणं? कत्थ वा गंतवं ? किं वा एत्थावत्थाणप्पओयणंति', घोरसिवेण भणिय-महाराय ! सिरिपवयाओ
CCCCCCCCC
RAKASCHACKAGARIK
For Private and Personal Use Only