________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
MAALCULARUST
तथा-नियचक्कसंधिरक्खणवियक्खणो पयइपालणाभिरओ । अन्नोऽन्नबद्धपणओ दूरं संतोससारो य ॥ ३ ॥
सुप्पणिहियपणिहियओ पमुणियरिउचक्काविलवावारो। पहुभत्तो गुणरागी निबूढभरो महारंभो ॥४॥ एकेकपहाणगुणो मंतिजणो बुद्धिसारपमुहो से । अत्थी समत्वनयसत्थ(नि)समणवित्थरियमइपसरो ॥५॥ अणवस्यमसुरकीरंतडमरभयविहुरसुरवहूसुहडं। हीरंतपवररयणं जो सोचा तियसरायपुरि ॥६॥ उवहसइ सुरगुरुंपिव सवुद्धिमाहप्पपडिहयविपक्खो। तस्स किर मंतिवग्गस्स भणसु केणोवमं कुणिमो ?॥७॥जुम्म। एवंविहगुणे मंतिजणे समारोवियरज्जचिंतामहाभरस्स लीलाए चिय धरं धरतस्स गामागरनगराउलं धरणिमंडलं वसमुवर्णितस्स जायमरणभयवामोहं दुईतसामंतसमूहं पवत्तयंतस्स दीणाणाहजणमणोवंछियपूरणेकपञ्चलाओ महादाणसालाओ कारितस्स तुंगसिंगोवहसियहिमसेलसिहरसिंगाई मयणाइमंदिराई निसामितस्स धम्मत्थपयासणसमत्थाई समयसत्थाई आराहिंतस्स दुकरतवचरणसलिलपक्खालियपावमलाई गुरुचरणकमलाई निवारितस्स जणियजणवामोहं धम्मविरोहं सम्माणितस्स गुणगणोदग्गं पणइसयणवग्गं पुवज्जियसुकयसमुभवंतचिंताइरित्तसोक्खस्स पुरिसत्थसेवणन्भुजयस्स नयविणयवंतस्स दाणाणंदियबंदिजणसंदोहुग्घुटलहुचरिवस्स वोलिंति वासरा तस्स
राइणो भुयणपयडस्स । अन्नया य विचित्तचित्तमणहरंमि मंदिरंमि पच्छिमरयणीसमए सुहसेज्जाए सुत्तस्स तस्स हमंदीभूयंमि निद्दापसरे पियक्खणेण पढियमेकेण जामरक्खगपुरिसेण
स तुंगसिंगोवहसियहिमणसलिलपक्खालियपावन पुज्जियसुकयसमुन्नालिति वासरा तर
SARAKAA%%%AABAR
१३ महा.
For Private and Personal Use Only