________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगणचंद 18 भद्दा नाम देवी, तीए सद्धिं अणुरूवविसयसोक्खमणुहवंतस्स राइणो वचंति वासरा, अन्नया य सो पियमित्तो| 31
नन्दनमहावीरच. आउयक्खएणं देवलोगाउ चइऊण समुप्पण्णो तीसे पुत्तत्तणेण, कयं च समुचियसमए नंदणोत्ति नामं, धवल- जन्मादि. ४ प्रस्ताव
पक्खससहरव बडिओ सरीरेणं कलाकलावेण य । अन्नया पिउणा जोगोत्ति कलिऊण निवेसिओ नियपए, जाओ ॥ ७१॥
सो नंदणो राया, पुवप्पवाहेण पालेइ मेइणीं । एवं च तस्स निजिणंतस्स सत्तुनिवहं इंदियगणं च वित्थारंतस्स
दिसामुहेसु निम्मलं जसप्पसारं गुणनिवहं च पणासंतस्स दोससमूहं पिसुणवग्गं च नितस्स समुन्नई कोसं बंधुजणं हैच परिपालिंतस्स साहुलोयं गुरुजणोवएसं च समइकताईचउवीसवाससयसहस्साई। अन्नया य बाहिरुजाणे समोसदा
भयवंतो भीमभवजलहितरणतरंडा विसुद्धसन्नाणाइगुणरयणकरंडा मोहमहामलपेलणपयंडा कुमयतमोमुसुमूरणचंडमायंडा मिच्छत्तंधजगअवलंबणेवदंडा पडिबोहियभवियकमलखंडा सुगहियनामधेया पोट्टिलाभिहाणा थेरा,
तओ सोराया विण्णायतदागमणो वियसियवयणो समुलसियकवोलो वियंभियसवंगरोमंचकंचुओ समागओ वंदMणत्यं । तओ तिपयाहिणीकाऊण पढमदंसणुच्छलियहरिसपगरिसविप्फारियाणं धवलदिहिवायाणं छलेण विल
सियसभमरसियकुसुमेहिं पूयापभारंपिव सव्वंगियं गुरुणो करेमाणो पयलंतनयणाणंदजलेण पक्खालेउमुवटिओव्य चरणे चरणेकरसियमाणसो माणसोयरहिओ हिओवएसोवलंभकामो कामोवघायसूरस्स सूरिणो निवडिऊण चलणेसु 8 परमपमोयमुव्वहंतो भणिउमाढत्तो
SAUSAGES
48
*
For Private and Personal Use Only