________________
Shri Mahavir Jain Aradhana Kendra
श्रीगुणचंद महावीरच० ३ प्रस्तावः
॥ ६८ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्साणं अन्नेसिं च राईसरसेद्विसेणावइपमुहाणं जणाणं आणिस्सरियसारं सामित्तमणुपालितो दिवं विसयसुहमणुभुंजतो य कालं वोलेइ ।
गाय पसंतचित्त भवणोवरिभूमिगाए ओलोयणगओ जाव दिसावलयमवलोएइ ताव सहसच्चिय पेच्छइ गणगणे समुत्थियं ववित्थारं मेहखंडं तं च- कज्जलभसलगवलको इलकालिंदीजलसामलं फुरंतविजदंडुडामरं तक होयधव गोपंति मणहरं समुल्लसंता खंडलगंडीवाडंवररमणिज्जं मंदमंदमुक्कविंदुसंदोह सुंदरं गंभीरगजिरवतंवियसिहंडिगणं खणमेगं दिसामुहेसु पसरिऊण सहसच्चिय समुच्छलियपवलपवणप्पणोलिजमाणं सबहा पणट्ठमवलोइऊण चिंतेइ - अहो केरिसी वत्थुपरिणई ? जं तारिसं घणपडलमचंतनयणाभिरामं खणमेत्तमुन्नहं पाविऊण संपयं सबुच्छेयमावन्नं, एयाणुमाणेणं चिय सववत्थूणं एसा गई, खणविगमधम्मे य एत्थ किं पडिबंधडाणं ?, का वा रई ? को वा उत्तरोत्तरकायन्यविहाणुज्जमो ? कहं वा खणमेत्तंपि वज्झत्थू विस्सासो, अच्छंतु वा बज्झत्थुणो, जं इमं सयलमणोरह मंदिरं सरीरं जस्स किर निमित्तं कीरइ करितुरयरहजोहजुवइपुरागरपमुहरजंगो वज्जणसमुज्जमो तंपि उप्पायधम्मत्तणेण पच्चक्खदिट्ठविणमेहमालं व धुवं विणस्सरसीलं, अओ कुसला कहमेयस्स निस्सारपोग्गलचओवचयरूवस्स अट्टिभिजवसारुहिरमंससुकाइविलीणकारणसमुब्भवस्स विविहरोगनिवहपरिग्गहियस्स पइ- दिवसण्हाणविलेवण भोयणपमु होवयारपरिपालणिजस्स सीयतावायंकाइदो सरक्खणिजस्स परमदुगुच्छणिज गंधस्स
For Private and Personal Use Only
चक्रिऋद्धिः वैराग्यं च.
॥ ६८ ॥