________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगुणचंद है निवसंता बहूणि गंधवनगररुहिरवरिसभूमिकंपपमुहाई उप्पाइयसयाई पेच्छंति, तते णं ते ताणि पेच्छिऊण उवि- प्रियमित्रस्य महावीरचग्गा निराणंदा ओहयमणसंकप्पा विणि(दीण)यं पिव अप्पाणं मन्नंता जाव चिटुंति ताव सहसच्चिय उक्किद्विसी३ प्रस्ताव:
हनायकलयलरवेण समुद्दमहणसंकं समुप्पायमाणो निसियकरवालसेल्लभल्लिकुंतपहरणकरहिं सूरेहिं अणुगम्ममाणो ॥६६॥ पत्तो तेर्सि देसं पियमित्तनरवई, तं च आगयं निसामिऊण ते मिलेच्छा पयंडकोवारुणच्छा परोप्परं मंतंति-भो भो
एस कोइ कयंतचोइओ अम्ह विसयं उवद्दविउकामो वट्टइ, ता तहा करेमो जहा एस अंतरा चेव विणस्सइत्ति, एवं संपहारित्ता पीडियदुम्भेयकवया विचित्तपहरणहत्था समुद्धयमगरनरवसहसलगरुलाइचिंधा पोरुसाभिमाणमुबहता अहमहमिगाए गंतूण चकिणो अग्गसेन्नेण संपलग्गा जुज्झिउं, तो य अग्गसेपणं हयपरकम निवडियसु-18 हडं पडिभग्गरहवरं खंडियजचतुरंगवग्गं पडिखलियनरवइजणं तेहिं कयं पेच्छिऊण विजयसेणो सेणाहिबई जायकोवो कमलामेलगनाम आसरयणं आरुहिऊण कुवलयदलसामलं सबत्य अप्पडिहयं नरवइहत्थाओ खग्गरयणं च गहिऊण ते विलाए चाउदिसिपि पसरिए पडिखलइ । किं बहुणातिमिरंव दिणयरेणं भुयगसमूहोच पक्खिराएणं। सेणाहिवेण निहया भीया ते अइगया सगिहं ॥१॥
॥६६॥ घेत्तृणं घरसारं पुत्तकलत्ताइयं च मरणभया । अइदूरमवसंता सिग्धं विसमेसु ठाणेसु ॥२॥ ताहे सिंधुनईए कूले परिचत्तसबवावारा । उत्ताणा निवसणा अठ्ठमभत्तं पगिण्हति ॥३॥
ASARAKAR
रनरवसहसणं हयपराई जाय:
AKAKAAGARAAKAA
For Private and Personal Use Only