________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगुणचंद महावीरच. ३ प्रस्ताव
युद्धम्.
॥५६॥
एगत्तो सणतिक्खचक्कछिजंतमहिगयजणोह, अन्नत्तो भडतोसियमागहगिजंतवरचरियं ॥ २२॥
त्रिपृष्ठाश्वइय विहियविविहभीसणकिरिएहिं उभयसेन्नसुहडेहिं । समरंगणं सुराणवि जायं अच्चंतभयजणगं ॥२३॥ ग्रीवयोकिं च-रणट्ठाणनिवडियकण्णसीसकरचरणजंघतणुखंडं । विहिणो घरं व नजइ जयजणघडणुज्जयमइस्स ॥ २४ ॥ | एवं च बहूई वासराइं महासम्महेण निवाडियाणेगसुहत्थिसु तिक्खनारायनिम्भिन्नकुंभिकुंभत्थलेसु, चुरियचारु| तुंगसिंगरहवरेसु मुसुमूरियनरवइसहस्सेसु जायंतेसु आओहणेसु पेच्छिऊण बहुजणक्खयं तिविगुणा भणाविओ दूयवयणेण आसग्गीवो, जहा-किमणेण निरत्थएणं निहोसपरियणक्खएणं, तुमं च अहं च परोप्परबद्धवेरा, ता | अंगीकरेह नियभुयबलं, सम्म ठवेहि चित्तावटुंभ विमुंच कायरत्तं परिचय परपुरिसायारं दावेहि सहत्थकोसलं मेल्लेहि |सरीरसोकुमलं पगुणो भवाहि असहाओ मए एगागिणा सह जुज्झिउंति, सम्ममवधारिऊण गओ दूओ, निवेइओ|5|| आसग्गीवस्स कुमारसंदेसगो, पडिवनो य राइणा, जाए बीयदिवसे विचित्तपहरणपडिहत्यं जोत्तियपवरतुरयं सारहिमेत्तपरियत्तपरियरं संदणमारुहिऊण ओइण्णा रणभूमीए आसग्गीवतिविठ्ठणो, ठियाई उभयपासेसु सपहुपरकमावलोयणकोऊहलाई दोनिवि बलाई, रुंदखंदचंडिकोहंडिपमुहदेव उवजाइयसयदाणपरायणाई निलीणाई उच्चपएसेसु अंतउराई, पेक्खणुकंखिरा य गयणंगणमोगाढा सुरकिंनरकिंपुरिसविजाहरा, लंबंतमुक्कजडाडोवो पाणिपरिग्गहियछत्तगो संगामदंसणुन्बूढगाढहरिसो पइखणअट्टहासे मुयमाणो देवसमूहं च सोवओगं कुणमाणो वियंभिओ अंतरे।
ANCHOREGALASARKARI
For Private and Personal Use Only