________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
E
दूओ, भणिओ य-अरे गच्छसु पयावइस्स सगासे, भणसु य तं-एस आगओ आसग्गीवो राया जुन्झसजो वट्टइ, 13/सिग्धं संमुहो एहि, कुमारपेसणेण संमाणं वा करेहि, मा अकालेश्चिय कुलक्खयं जणेसुत्ति, जं देवो आणवेइत्ति |
पडिच्छिऊण से सासणं नीहरिओ दूओ, कमेण य गओ पयावइस्स मूलं, कहिओ गरिंदाएसो, रुढो तिविदुकुमारो, भणिउमाढत्तो य
रे दूय! तुममवज्झो निन्भयचित्तो ममोवरोहेण । घोडयगी गंतुं फुडक्खरं भणसु वयणमिमं ॥१॥ मा होहिसि विगयभओ बहुपरिवारोत्ति चिंतिउं अचिरा । सीहोब मइसिलिंबं एस तिविठ्ठ तुम हणिही ॥२॥ अजवि पयावइनिवो नियनामत्थं फुडं सुमरमाणो । रक्खइ तं जइ परिहरसि निदुरत्तं वहसि पणयं ॥ ३॥ अहऽभिणिविट्ठमईणं सुट्ट भणियंपि दोसमावहइ । ता किं निरत्थएणं सिक्खादाणेण एएण? ॥४॥ दूएण तओ मणियं अजवि दुस्सिक्खिया दढं तुम्हे । न मुणह देवस्स बलं तेणेवमसंकमुल्लवह ॥५॥ अह पयावइणा भणिय-भद्द ! वच्च नियनरिंदसगासं, साहेसु य जहा-एस आगओ पयावइत्ति, एवमाइनिऊण निग्गओ दूओ, राइणावि काराविओ सेन्नसंवाहो, तओ पक्खरिजंतदप्पियवग्गंततुरंगमं गुडिजंतगयघडं समरपरिहत्थुच्छहंतफारफारकचकं चंडगंडीवगुणज्झणकारमुहलुच्छलंतवणुद्धरं रहारूढपवरवीरं नाणाउहहत्यसमुत्थरंतसुहड| सत्यं चलियं चाउरंग बलं, तेण य परिवुडो पयंडगुडाडोवमासुरकुंजरकंधराधिरूढो नीहरिओ पुराओपयावई, एत्थं
SCORECASSAGAUR
For Private and Personal Use Only