________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyanmandir
www.kobatirth.org
3/दुनिमित्तेषु
मत्रिशिक्षा.
श्रीगुणचंद महावीरच. ३ प्रस्तावः ॥५३॥
ता मुयह विजयजत्तं नयराभिमुहं लहुं नियत्तेह । असिवोवसमनिमित्तं कीरंतु य होमजागाई॥४॥ नहु एरिस असिवेहिं कोसलं किंपि देव! पेच्छामो। पूरिजंति किमेवं सत्तूण मणोरहा धणियं? ॥ ५॥
एवमाइन्निऊण भणियं रन्ना-भो भो किमेव वाउलत्तणं तुम्भे निनिमित्तं पडिवन्ना?, किं न मुणह मम भुयदंडपरक्कमं? न वा सुमरह चिरपभूयसमरसम्मइविद्दवियपडिवक्षसंपत्तविजयं? न वा पेच्छह अपरिकलियसंखं भरियनिण्णुन्नयमहिविभागं महोदहिसलिलंपि व चाउहिसिं पसरियं चाउरंगं वलं?, किमिव अट्ठाणे श्चिय भायह, किंवा सनयराभिमुहं में नियत्तावेह ?, न हि पारद्धवत्थुपरिचाइणो सलहिज्जति पुरिसा, न य तहाविहसंदिद्धकइवयअमगलमत्तेणवि खुम्भंति वीरा, जओ
गहगणचरियं सुमिणाण दंसणं देवयाण माहप्पं । सुणखररसियप्पमुहा सउणा य तहा जणपसिद्धा ॥१॥ उक्कानिवडणरुहिराइवरिसपमुहाई दुन्निमित्ताई । सबाइँ घुणक्खरसंनिभाई को तेसि भाएजा ? ॥२॥ ता धीरा होह, निवाडेमि नीसेसदुन्निमित्तसत्थं मत्थए पयावइस्स, इति भणिऊण विसुमरियनिमित्तिगवयणो अवस्संभवियव्वयाए विणासस्स पडिकूलयाए देवविलसियस्स वारिज्जमाणोऽवि पुराणपुरिसेहि पडिखलिजमाणोऽवि |कुसउणेहि सोवरोहं नियत्तिजमाणोऽवि अंतेउरजणेण छत्तमंगं सुणाविजमाणोऽवि निमित्तपाढगेहि सयलवलसमेओ है गंतुं पयहो, कमेण य पत्तो सदेससीमासंवत्तिणं रहावत्तपचयदेस, तहिं च खंधावारनिवेसं कारावेऊण वाहराविओ
।
॥५३॥
For Private and Personal Use Only