________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीजिनस्तोत्रकोशः देवाभासतया परे हरिहराद्या दोषपोषाकर,
स्त्रीशस्त्रादिकुदेवलक्षणजुषो दारिद्रयमुद्रोदिताः। ते नष्टाः स्वयमन्यनाशनपरास्तीर्णाः स्वयं तारका,
स्त्वं देवत्वगुणार्णवस्तु शिवदः सेव्यःसतां सार्व! सः॥३॥ दृष्ट्वाऽनन्तगुणात्मकं निजमिनं यं स्पर्द्धयेवाजनि
ज्ञानं दर्शनवीर्यसौख्यमुदितानन्त्यं प्रति स्वक्रियम् । यन्माहात्म्यमथो तथैव भविनामद्यापि तेनेव किं
दत्तेऽनन्तचतुष्टयं श्रितवतां सोऽहन्मुदे स्तम्भनः ॥४॥ स्वामिंस्त्वं श्रितसर्वदोऽस्म्यहमिति त्वत्ख्यातिमाधाय यत्
त्वां सन्नाथमशिश्रियं कुरु तथा सत्यप्रतिज्ञस्ततः । नित्यानन्दपदोदयास्तव पदद्वन्द्वप्रभावैर्यथा ।
मय्याशु स्युरनन्तसौख्यविषयाः प्रष्ठप्रतिष्ठाद्भुताः ॥५॥ मूर्तिस्तम्भनपार्श्व ! पार्श्वमहितालङ्कारसारार्हणा
ऽरीणां तेऽतिशयातिशायिमहिमा (?) जाग्रहणग्रामणीम् । दृष्ट्वाऽदृष्टजदुष्टकष्टकटुकानिष्टप्रपञ्चासुखं
पेषम्पेषमशेषसौख्यपदवीं के नाश्रयंते श्रिताः ॥ ६॥ यन्माहात्म्यवशेन नृत्यति सपाद पङ्गुर्वदेवादिव
न्मूकोऽप्युन्नतिमानिवोदितसदानन्दः पठन् कीकटः। आम्यारोग्यपदं यशस्यपि यशःशून्यः किमत्राद्भुतं
स त्वं स्तम्भनपार्थ ! कामितकरोऽनन्तार्थचिन्तामणिः॥७॥ .. यः पादौ घुमणीगुणाणुरचनो धत्ते सपुण्योदयैः
शश्वत्स्वस्तरुवारसारदलजी पाणी गिरं स्वर्गवीं। तत्तत्कामिततीर्थपुद्गलभवं सर्वाङ्गमत्यद्भुतं
स त्वं स्तम्भनपार्श्व! विश्वसुखभूर्यत्तत्र किं कौतुकम् ॥८॥ त्वद्ध्यानस्थहृदामुदारसरसश्रीसम्पदः स्युः सदा,
हादाली तु पदे पदेऽधिपतिता सौभाग्यभाग्यप्रभाः। आरोग्याभ्युदयोऽत्र यत्तदुचितं विश्वेऽपि येन स्वयम् सर्वैश्वर्यविधानशक्तिविभुताभोक्ता त्वमेव प्रभो ! ॥ ९ ॥
For Private and Personal Use Only