________________
Shri Mahavir Jain Aradhana Kendra
३।३०]
www.kobatirth.org
देव्यर्चनाधिकारः ३ ।
गन्धादीन गृह गृहेति नमः पूजाविधानके ।
स्वस्थानं गच्छ गच्छेति जस्त्रिः स्यात् तद्विसर्जने ॥ २७ ॥
S
मन्त्रोद्वारः–3 ह्रीँ नमोऽस्तु भगवति ! पद्मावति ! एहि एहि संषट् नमोऽस्तु भगवति ! पद्मावति ! तिष्ठ तिष्ठ ठः ठः
नमोऽस्तु भगवति ! पद्मावति ! मम सन्निहिता भव भव वषट् हाँ नमोऽस्तु भगवति! पद्मावति ! गन्धादीन् गृह गृह्ण नमः
नमोऽस्तु भगवति! पद्मावति ! स्वस्थानं गच्छ गच्छ जः जः जः ॥ एवं पश्चोपचारक्रमः ॥
'गन्धादीन् गृह गृहेति नमः' इति 'स्यात्' प्राक्कथितमन्त्रस्याम्रे योज्यम् । क्क ? 'पूजनविधानके' देव्या अर्चनविधाने । 'स्वस्थानं गच्छ गच्छेति जत्रिः स्यात् प्राककथितमन्त्रस्याग्रे स्वस्थानं गच्छ गच्छ जः जः जः इति त्रिवारं योजयेत् । क ? ' तद्विसर्जने' देव्या विसर्जने ॥ २७॥
पूरकरेचकयोगादाह्वानविसर्जनं करोतु बुधः । पूजांभिमुखीकरण-स्थापनकर्माणि कुम्भकतः ॥ २८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
१५
ब्रह्मादि लोकनाथं हूँकारं व्योम षान्तमदनोपेतम् ।
पद्मे च पद्मकटिनि ! नमोऽन्तगो मूलमन्त्रोऽयम् ॥ २९॥
सिध्यति पद्मादेवी त्रिलक्षजाप्येन पद्मपुष्पाणाम् । अथवाsरुणकरवीरकसवृन्तपुष्पप्रजाप्येन ॥ ३० ॥
॥ इति आह्वानम् ॥
॥ इति स्थितीकरणम् ॥
॥ इति सनिधीकरणम् ॥
'पूरक रेचक योगादाहानं विसर्जनं करोतु बुधः' पूरकयोगाद् 'बुधः' प्राज्ञः देव्या आह्वानं करोतु । रेचकयोगाद् देव्या विसर्जनं कुर्यात् । 'पूजाभिमुखीकरण-स्थापनकर्माणि कुम्भकतः पूजासन्निधीकरणस्थापन कर्माणि कुम्भकयोगेन कुर्यात् ॥ २८ ॥
॥ इति पूजाविधानम् ॥
॥ इति विसर्जनम् ॥
For Private And Personal Use Only
‘ब्रह्मादि’ जैकारादि, ‘लोकनार्थ' हाँकारम्, 'हँकारम्' हैमिति बीजम्, 'व्योम' हकारः, कथम्भूतः ? 'बान्तमदनोपेतः' षकारस्यान्तः सकार : मदन: क्लीकारः ताभ्यां युतः पान्तमदनोपेतः । कथम ? इति । 'पद्मे'! इति पदम् चः समुच्चये 'पद्मकटिनि !' पद्मकटिनीति पदम्, 'नमोऽन्तगः' अन्ते नमः इति पदम् । 'मूलमन्त्रोऽयम्' अयं मन्त्रः पद्मावतीदेव्या मूलमन्त्रो ज्ञातव्यः ॥ २९ ॥
मन्त्रोद्धारः–Ï हाँ हैं ह्स्क्लौं पद्मे ! पद्मकटिनि ! नमः ॥
'सिध्यति' सिद्धा भवति, का ? 'पद्मादेवी' पद्मावती देवी, केन ? 'त्रिलक्षजाप्येन' लक्षत्रयजाप्येन, केषाम् ? 'पद्मपुष्पाणाम्' सहस्रपत्रपुष्पाणाम्, अथवा तेषामभावे 'अरुणकरवीरकसवृन्त पुष्पप्रजाप्येन' रक्तकरवीरकन्तान्वितप्रसूनजाप्येन सिद्धा भवति ॥ ३० ॥