________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४
[परि० ३०
अनुभवसिद्धमन्त्रद्वात्रिंशिका । अथातः सम्प्रवक्ष्मामि शुभाशुभादिसूचकम् । मन्त्राएकमिदं रम्यं सद्यः प्रत्ययकारकम् ॥१॥ प्रणवं मायया युक्तं ल्वा हा प लक्ष्मिकान्वितम् । वायाशून्यावसानं च मन्त्रं मन्त्रविदो विदुः ॥२॥ सहस्रदशकं जातिपुष्पैः पूर्व प्रजप्य तु ।। पश्चाद् दशांशहोमेन सिद्धिरस्य विधीयते ॥३॥ कार्यकाले च सम्प्राप्तं विधायैकासनं तपः । अष्टोत्तरशतं जप्त्वा स्वपेद् भूमौ व्रते स्थितः ॥४॥ लाभालाभं भविष्यन्तं शुभाशुभं जयाजयम् । जीवितं मरणं चैव सुभिक्षं क्षेममेव च ॥५॥ वर्षावर्ष भयं भीतिवर्जितं सुखदासुखम् । लगित्वा कर्णयोदेवी सर्वमाख्याति निश्चितम् ॥६॥ ॐ ह्रीं ल्वाँ ह्रां प लक्ष्मी कॅली क्ष्वी च कुश्च हं स च । स्वाहाकारं ततो देयं मन्त्रोऽयं मुनिभाषितः ॥७॥ त्रयोदश सहस्राणि जातिपुष्पैश्च पूर्वतः । जापोऽस्य हि विधातव्यो महासत्त्वैकशालिभिः ॥८॥ तदनूत्तरसेवायां दशांशहोमतस्तथा । मन्त्रोऽयं साध्यतां नेयः संयमारामगामिभिः ॥९॥ विधिः पुनरय चात्र मन्त्रस्यास्य प्रसाधने । स्नात्वा विलिप्य सर्वाङ्गं सदृशश्वेतवस्त्रभृत् ॥१०॥ स्वयं चोपोषितो भूत्वा कन्याभोजनदायकः । कुमारीगुरुपूज्यानां वस्त्रदानपुरःसरम् ॥११॥ श्रीमदम्बिकादेव्या बिम्बमादाय सद्भुवि । स्नानपूजादिकं कृत्वा तस्या एव पुरःस्थितः ॥१२॥ विद्यामेतां महाभक्त्या संयताक्षो महामतिः । दिनत्रयेण संसाध्य केवलीव भवेन्नरः ॥१३॥ यत् परैश्चिन्तितं कार्य स्वयं वा चिन्तितं भवेत् । नष्टं वा निहितं चापि तच्चाज्ञातस्य नामकम् ॥१४॥ अतीतं वर्तमानं वा भविष्यं वा यदर्थयेत् । शातुं मन्त्री तकं सर्व कथयत्येष कर्णयोः ॥१५॥
For Private And Personal Use Only