________________
Shri Mahavir Jain Aradhana Kendra
परि० ३० ]
www.kobatirth.org
अनुभवसिद्धमन्त्रद्वात्रिंशिका |
अथातः सम्प्रवक्ष्यामि स्तम्भस्तोभादिकं विधिम् । येन विज्ञातमात्रेण जगतोऽजय्यता भवेत् ॥ १॥ ऊर्ध्वाधरेफयुक्तस्य कलाबिन्दुयुतस्य च । नामसङ्गर्भितस्याद्योऽष्टन्यवर्णस्य संलिखेत् ॥२॥ परमेष्टिपञ्चबाह्ये सम्यग्ज्ञानं च दर्शनम् । चारित्रं च ततः स्वाहा ॐपूर्वकं ततः स्वरान् ॥३॥ वर्गाष्टकं च पत्रेषु सन्धौ तत्त्वाक्षराणि च । मायास्वप्नं कुशरुद्धं रेखात्रितयवेष्टितरू ॥४॥ भूमण्डलं ततः कृत्वा यथाविधि समन्वितम् । पट्टे पटे च भूर्जे वा द्रव्यैश्च गुलिकादिभिः ॥५॥ शराः शक्रादिदेवानामपि स्तम्भनमुत्तमम् । भाराकान्तमिदं चक्रं कुरुते नात्र संशयः ॥६॥ एतदेव पढे भूर्जे कर्परे मृतकर्पटे । विलिख्य निखनेत् प्रेतवने सम्पुटमध्यगम् ॥७॥ तिलतुषराजीलवणैर्मिश्रीकृत्यैकविंशतिदिनानि । अष्टदलमुभयकालं जपतान्मन्त्रेण सिद्धसत्तेन ॥८॥ उच्चाटन मारणविद्वेषणगुरुमोहमुख्यकर्माणि । मन ईप्सितानि जनानां जायन्ते सद्गुरुप्रसादात् ॥९॥ ॐ उल्कामुखी अलामाक्षी विद्युजिह्वे ! महाबले ! | अमुकस्य ज्वरं सद्य आनयानय रौद्रयकः ॥१०॥ द्विर्दह द्विः पचोच्चार्य स्वाहान्ते च ततः क्षिपेत् । एकभक्तं ततः कृत्वा सिद्धयेऽष्टशतं जपेत् ॥११॥ कृष्णाष्टम्यां चतुर्दश्यां चिताङ्गारसुरा ददेत् । खरीमूत्रेण संकुथ्यारलुकद्रुमसम्पुटे ॥१२॥ विलिख्येदं महामन्त्रमेकान्ते सम्पुटं क्षिपेत् । अष्टोत्तरशतं चास्य प्रजपेत् प्रतिवासरम् ॥१३॥ यन्नाम लिखितं गर्भे जप्तं चोद्यमपूर्वकम् । तस्यानयेज्ज्वरं सद्यः सप्तास्यमपि तत्क्षणात् ॥१४॥ न तच्छक्रोऽपि संहर्तुं शक्नोति ज्वरमुत्थितम् । तदक्षराली नो यावत् क्षालिता पयसा किल ॥१५॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
१२१