________________
Shri Mahavir Jain Aradhana Kendra
१०४
www.kobatirth.org
ज्वालामालोनीमन्त्रस्तोत्रम्
[ परि० २५
त्वदात्मबीजस्य तनोति जापमपाशु नित्यं विधिना विधिशः ॥३॥ त्वां चिन्तयन् श्वेतकरानुकारं ज्योत्स्नामय पश्यति यस्त्रिलोकीम् । श्रयन्ति तं तत्क्षणतोऽनवद्याः विद्याकलाशान्तिकपौष्टिकानि ॥४॥ त्वामेव बालारुणमण्डलाभं स्मृत्वा जगत्त्वत्करजालदीप्रम् ! विलोकते यः किल तस्य विश्वं विश्वं भवेद् वश्यमवश्यमेव ॥५॥ यस्तप्तचामीकरचारुदीनं पिङ्गप्रभं त्वां कलयेत् समन्तात् । सदा मुदा तस्य गृहे सहेलं करोति केलि कमला चलापि ॥६॥ यः श्यामलं कज्जलमेचकाभं त्वां वीक्षते चातुषधूमधूम्रम् । विपक्षपक्षः खलु तस्य वाताहताम्रवद् यात्यचिरेण नाशम् ॥७॥ आधारकन्दोद्गततन्तुसुक्ष्मलक्ष्मोन्मिषद्ब्रह्मसरोजवासम् ।
यो ध्यायति त्वां स्रवदिन्दुबिम्बामृतः स च स्यात् कविसार्वभौमः ॥८॥ षड्दर्शनी स्वस्वमतावलेपात् स्वे दैवते तन्मयबीजमेव । ध्यात्वा तदाराधनवैभवेन भवेदजेया परवादिवृन्दै ॥९॥ किं मन्त्रतन्त्रैर्विविधागमोक्तिदुःसाधसंशीतिफलाल्पलाभैः ॥ सुसाध्यसद्यः फलचिन्तितार्थाधिकप्रदश्चेतसि चेत् त्वमेकः ॥१०॥ चौरारिमारिग्रहरोगलूता भूतादिदोषानिलबन्धनोत्थाः । भियः प्रभावात् तव दूरमेव नश्यन्ति पारीन्द्ररवादिवेभाः ॥११॥ प्राप्नोत्यपुत्रः सुतमर्थहीनः श्रीदायते पत्तिरपीशते ह । दुःखी सुखी वाऽथ भवेन्न किं किं त्वद्रूपचिन्तामणिचिन्तितेन ॥१२॥ पुष्पादिजापामृतहोमपूजाक्रियाधिकारः सकलोऽस्तु दूरे ।
Acharya Shri Kailassagarsuri Gyanmandir
यः केवलं ध्यायति बीजमेव सौभाग्यलक्ष्मीर्वृणुते स्वयं तम् ॥१३॥ त्वत्तोऽपि लोकः सुकृतार्थकाममोक्षान् पुमर्थाश्च नरा लभन्ते । यास्यन्ति याता अथ यान्ति ये वा श्रेयःपदं त्वन्म हिमालवः सः ॥१४॥ विधाय या प्राक् प्रणवं नमोऽन्ते मध्ये च बीजं ननु जञ्जपीति । तस्यैकवर्णा वितनोत्यवन्ध्या कामार्जुनी कामितमेव विद्या ॥ १५४
मालामिमां स्तुतिमय सगुणां त्रिलोकी
बींजस्य यः स्वहृदये कुरुते त्रिसन्ध्यम् । असिद्धिरवशा लुठतीह तस्य
नित्यं महोदयपदं लभते क्रमात् सः ॥ १६॥
For Private And Personal Use Only