________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीक्रेश्वरीस्तोत्रम् ।
[परि० २२ भृङ्गीवत्सदृशां सुखं त्वसदृशं संप्रार्थयन्तो जना
स्ते स्युर्ध्वस्तविपत्तयः सुमतयः स्पष्टं जितारातयः ॥५॥ श्रीचक्रेश्वरि नित्यमेव भवतीनामाऽपि ये सादरं ।
सन्तः सत्यशमाश्रिताः प्रतिपदं सम्यक् स्मरन्ति स्फुरत् ॥ तेषां किं दुरितानि यान्ति निकटे नायाति किं श्रीहे । ___ नोपैति द्विषतां गणोऽपि विलयं नाऽभीष्टसिद्धिर्भवेत् ॥६॥ श्रीचक्रेश्वरि ये भवन्ति भवतीपादारविन्दाश्रिता
स्ते भृङ्गा इव कामितार्थमधुनः पात्रं सदैवाङ्गिनः । जायन्ते जगति प्रतीतिभवनं भव्याः स्फुरत्कीर्त्तय
स्तेषां क्वापि कदापि सा भवति नो दारिद्रथमुद्रा गृहे ॥७॥ श्रीचक्रेश्वरि यः स्तवं तव करोत्युच्चैः स किं मानवः
कस्मादन्यजनाच्च याचत इह क्लेशैविमुक्ताशयः । कासश्वासशिरोगलग्रहकटीवातातिसारज्वर
स्रोतोनेत्रगतामयैरपि न स श्रेयानिह प्रार्थते ॥८॥ श्रीचक्रेश्वरि शासनं जिनपतेस्तदक्षसि त्वं मदा
ये केचिन्जिनभाषितान्यवितथान्युच्चैः प्रजल्पन्ति च । भव्यानां पुरतो हितानि कुरुषे तेषां तु तुष्टिं सदा
क्षुद्रोपद्रवविद्रवं प्रतिपदं कृत्वा कृतान्तादपि ॥९॥ श्रीचक्रेश्वरि विश्वविस्मयकरी त्वं कल्पवृक्षोपमा
धत्सेऽभीष्टफलानि वस्तुनिकृति दत्से विना संशयं । तेन त्वं विनुता मयाऽपि भवती मत्वेति मन्निश्चयं
कुर्याः श्रीजिनदत्तभक्तिषु मनो मे सर्वदा सर्वथा ॥१०॥
इति श्रीचक्रेश्वरीस्तोत्रं संपूर्णम
For Private And Personal Use Only