________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीपद्मावतीस्तोत्रम्
ॐ आँ क्रौं ह्रीं सव्यहस्तहलधारिणे जलं० ॥११॥ वह्निकुमारं वामकरसंस्थं ज्वलिततेजः कलुषविदग्धम् । निर्धूमपावकशिखापवित्रं तं पदमचितमष्टद्रव्यैः ॥१२॥
ॐ आँ क्रीं ह्रीं वामपावकज्वालिने जलं० ॥१२॥ दक्षिणदेशे धृतलम्बमाला त्रासितशत्रु तुपलप्रयुक्तम् । व्यन्तरभूतपिशाचविबद्धां स्रग्वलयाङ्कितपूजितपादम् ॥१३॥
ॐ ॐ ह्रीं दक्षिणदोर्भिण्डमालाचालिने जलं० ॥१३॥ तारामण्डलमाकयं निजकरे वामाङ्गमायुधकं
तारास्थं गगने विचुम्बितपरं वश्यं कृतं कल्पजम् । यद्येवं वहनं यथागतवरं तथा च कामार्थगं
तां देवीं मम पूजयामि सलिलैः रक्षति रक्षं मम ॥ १४ ॥ ॐ ह्रीं वामकरतारामण्डलभूषिते जलं० ॥ १४॥ त्रिशूल तीक्ष्णवरदक्षिणपाणिराजं त्रिलोकसङ्कटविदारणदेवमानम् । भस्माङ्गभूतिपरिलेपनपद्मरङ्गं तमर्चयामि विधिपूर्वक सौख्यकारी ॥१५॥ ॐ क्रीं ह्रीं सव्यहस्तत्रिशूलघातिने जलं० ||१५|| फरसशस्त्रमहामतिकोमलं अरिजष्टदशविमुनिभेदकम् । परशुवामकरं वरचन्द्रिकां यजतु देवगणं वरपद्मकाम् ॥१६॥ ॐ आँ ह्रीं वामकरसारिभेदिने जलं० ॥ १६॥ विषधरैः खलु सेवितदक्षिणे प्रबललक्ष्मिकृतारिषुनाशिने । उरगकेतुमहाभयनाशिने परमखेचर किन्नरपूजिते ! ||१७||
ॐ ॐ क्रीं ह्रीं दक्षिणफणिधारिणे जलं० ॥१७॥ मुद्गरनाशनरिपुजनघोरं वामकरे स्थितसबलसुसूरम् । भक्तिजनाः सुख ददतु प्रचुरं पूज्यरचनचरद्रव्यसुपूरम् ॥१८॥ ॐ आँ क्रीं ह्रीं वामरमुद्गररक्षिणे जलं० ॥१८॥ दण्डान्वितं दण्डखलस्य मूर्ध्नि संव्यासपाणी दृढमुष्टिधारी । शक्त्यायुधं दण्डसुमिश्रकान्ति जलादिपूजाविधिना च भक्त्या ||१९|| ॐ ह्रीं सव्यहस्तदण्डधारिणे जलं० ॥ १९॥ सन्नागपाशवरशोभितवामहस्ते शत्रून् विबद्धफणिपाशसमग्रलोके । पद्मावतीद्विदशयुग्मकराङ्किते सात् तं पूजयामि भवतारक पुत्रदायिन् ! ||२०|| ॐ औं क्रोँ ह्रीं वामकरफणिपाशप्रसारिणे जलं० ॥२०॥
For Private And Personal Use Only
[ परि० ५