________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परि० ५]
श्रीपद्मावतीस्तोत्रम् कमलकरसुसंस्थं भीमरूपं व देवी
अखिलमघनिवारं सव्यभोगा च नानी । जिनचरणसुसेव्यं पद्मिनीनामसारं
__ खचरभुचरवन्धं वारिगन्धादिपूज्यम् ॥३॥ ॐ आँ काँ ह्रीं तृतीयसव्यकरकमलधारिणे जलं० ॥ परमतमदहारिन् ! चक्रवामाङ्गधारिन् !
भवश्रमखलवारि भतप्रेतादिहारि। निखिलभुवनचालिं भव्यजीवकृपालि ।
धरणिधरसुपत्नी पद्मिनी पूजयामि ॥४॥ ॐ औं क्रॉ ह्रीं तुर्यवामकरचक्रबलिने जलं० ४ ॥ रिपुगणहतिदक्षं दैत्यदेवेन्द्रपक्षं महितलघनसाक्ष मुनिध्यानादिदक्षम् । स्वबलदक्षिणपाणिच्छत्रदैत्यारिहानि समकितगुणखानि पूजितं पद्मिनाम्नी ॥
ॐ ओं को ही पञ्चमदक्षिणकरच्छत्ररक्षिते जलं० ॥५॥ डमरुककरधारिं गर्जितं लोकनाहं अरिकुलमुलछेदी स्वर्गपातालमेदी । भवजनितवदाख मेदितं वर्तला सुखकरडमरू चचिंतं पद्मदेवि!॥
___ॐ आँ जाँ ह्रीं डमरुषष्ठोत्तरधारिणि जलं० ॥६॥ कपालपाणिविद्विलक्षणवामभागं देवेन्द्रपूजित सह सह व्यन्तरीभिः । श्रीपार्श्वनाथपदपङ्कजसेवमानां तं पूजयामि मनिभीप्सितमष्टसिद्धयै ॥७॥
* औं कौँ ह्रीं कपालपाणीगृहीते जलं० ॥७॥ पद्मावत्यायुधपरिकरः तेजःपुजं रसालकालभयत्रासनसव्यपाणी । पिङ्गोप्रतेजबलबालदिवाकरेऽस्मिस्तमायुधं गणितमष्टम पूजयामि ॥८॥
ॐ ऑ क्रॉ ह्रीं नवमवामकरखद्गधारिणे जलं० ॥८॥ रक्तप्रभा रक्तसुनेत्रधारि धनुषवामा प्रतापकारी। टकारनादं वलिताचलं वा कोदण्ड पद्मावति पूजयामि ॥९॥
ॐ आँ शॉ ह्रीं पुङसर्पिते जलं० ॥९॥ मुशलमायुधचिह्नकरस्थितं धृतसुरागसुमुष्टिदृढान्वितम् । विधनवारणदैत्यगणाधिपं भजतु पार्श्वजिनाघ्रिजलादिकम् ॥१०॥
___ॐ ह्रीं भूशलभयत्रासिने जलं० ॥१०॥ लाङ्गलशस्त्रभयङ्करसर्पगं भजतु पाणिसुसव्यविराजितम् ! सकलपाणिदयापरयोजितं पूजितपादसुपद्मिनि देवताम् ॥११॥
For Private And Personal Use Only