________________
Shri Mahavir Jain Aradhana Kendra
[ परि० ४
www.kobatirth.org
श्रीपद्मावतीत्रतोद्यापनम् अथ धरणेन्द्रपूजा |
धरणक्षविलक्षविसहासे (?) क्षितिधरोन (त) कच्छपवाहने ! त्रिदशवन्दित पार्श्वजिनक्रमं प्रणतमौलिमणि सदलं श्रिया ॥१॥
ॐ ह्रीं क्राँ घरणेन्द्राय अत्रावतरावतर सं वौषट् स्वाहा । आह्नाननम् ।
॥ अत्र तिष्ठ तिष्ठ ठः ठः स्थापनम् ।
॥ अत्र मम सन्निहितो भव भव वषट् सन्निधापनम् ।
अथाष्टकम् |
अम्भोभृङ्गारस्वर्णाभा सौगन्धिभिर्मधुवतैः ।
फणीन्द्रं पूजितं भक्त्या सर्वविघ्नापहारिणम् ॥ ॐ ह्रीं क्रोँ धरणेन्द्राय जलं. १
गन्धं० २
अक्षतं० ३
पुष्पम् ॥४॥
चन्दनैः कुसुमैः सारैर्भृङ्गार्द्रीकृतगन्धिभिः । फणीन्द्र पूजितं भक्त्या सर्वविघ्नापहारिणम् ॥ तन्दुलैः पाण्डलाखण्डैः कुन्दगौरसमप्रभैः । फणीन्द्रं पूजितं भक्त्या सर्वविघ्नापहारिणम् ॥ मन्दाराचम्पकं जातिपुष्पवाहहताक्षमैः । फणीन्द्रं पूजितं भक्त्या सर्वविघ्नापहारिणम् ॥ मण्डकै मौद कैर्भक्तैर्हेमभाजनसंस्थितैः । फणीन्द्रं पूजितं भक्त्या सर्वविघ्नापहारिणम् ॥ कर्पूर निर्धूमवर्तैस्तिमिराह तदीपकैः । पनसैः श्रीफलैर्द्राक्षैरभीष्टफलदायकैः कृष्णागुरुधूपधूभ्रर्घातिकर्मसुदाहकैः । जलं गङ्गाक्षतैरधैर्धरणेन्द्राचितं मुदा । श्रीपार्श्वनाथपदपङ्कजसेव्यमानं पद्मावती भजति वाङ्मनवामभागम् । घोरोपसर्गइनन निज मानवक्षं तं देवशुद्धमतिगं प्रभजामि नित्यम् ॥
फणीन्द्र० सर्ववि०
53
"
22
5
For Private And Personal Use Only
""
19
"
95
$3
Acharya Shri Kailassagarsuri Gyanmandir
ور
२५
नैवेद्यम् ॥ दीपम् ॥
फलम् ॥
धूपम् ॥ अर्धम् ॥
ॐ पुष्पाञ्जलि० ॥