________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४
श्रीपद्मावतीव्रतोद्यापनम्
[परि०४
क्रां क्रीं क्रू को क्रः जजजजजजरा जर्जरीकृत्य देहं
धूं धूं धूं धूं धुं धुं धुं ससमदुरितहं संस्तुवे पार्श्वनाथम् ॥ ८॥ इत्थं मन्त्राक्षरोत्थं वचनमनुपमं पार्श्वनाथं सनित्यं
विद्वेषोच्चाटनादिस्तभनजयवशं पापरोगापनोदि प्रोत्सर्पज्जङ्गमादिस्थविरविषमुखध्वंसनं स्वायुदीधैं___ रारोग्यैश्वर्ययुक्तो भवति यशःसुखं स्तौति तस्येष्टसिद्धिः ॥ ९॥
अथ जयमाला । वन्दे तं जिनपार्श्वनाथमनघं ! रत्नत्रयालङ्कतं ही बीजं मतिदुःखदावशमनं घोरोपसर्गापहम् । देवेन्द्राधिपतिं खगाधिपनतं वन्ध्यापिनारीसुतं पमिनीसतिशासनं भयहरं नागेन्द्रसेवान्वितम् ॥१॥ अमरनाथगणाधिपवन्धं मुनिजनआर्यासेवितपादम् । भक्तिनम्रभवसागरपोतं वाक्यामृतरसपोषितभूतम् ॥२॥ कृतोपसर्ग कमटैगरिष्ठं जितवारातिभवान्तरश्रेष्ठम् । कुण्डलकुण्डलिनीकृतछत्रं वारितमेघाडम्बरशस्त्रम् ॥३॥ कर्मपर्वतहतासमवज्रं भयतमवारणसूर्यसुसज्जम् । केवलज्ञानविलोकनदक्षं बोधितलोकालोकविपक्षम् ॥४॥ राजितसमवसरणसुनिधानं चामरछत्रसिंहासनमानम् । सुरासुरखेचरतिष्ठति सौख्यं द्वादशभासाहितसन्मुख्यम् ॥५॥ धर्मप्रकाशितलक्षणलहितं मूलदयानिधिपापविरहितम् । जन्तूत्तारणसमरथसूरं भव्यकमलवाक्यामृतपूरम् ॥६॥ देवी पद्मावति वामे विशालं रक्षतु शासनमुखदुमजालम् । दक्षिणदिशि सोहइ फणिराज विघ्ननिवारणदेवविराजम् ॥७॥ ईगविधि पार्श्वजिनं प्रणम्यं अनन्तचतुष्टयगम्यागम्यम् । ये नरनारि त्रिकाल पूजंति ते मन पंछित सफल लहंति ॥८॥ नाग नागिणी अतिशय धारी उर्या दंपती जनसुखकारी ।
क्रूरघोरघनदुःखनिधारी वंच्छितफल अतिदायक भारी ॥९॥ धत्ता (मालिनी !) आपद्विविधहारी संपदासौख्यकारी
त्रिभुवनपदधारी सिद्धिलोकाग्रसूरी। जलबहुविधपूरैर्गन्धमाल्यादिसार
जिनवरमुखविम्बं पूजितं भावभक्त्या ॥९॥ ॐ ह्रीं के महाध ॥
For Private And Personal Use Only