________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२
श्रीपद्मावतीत्रतोद्यापनम्
[ परि० ४
ॐ ह्रीं ॐ श्रीपार्श्वनाथाय अत्रावतरावतर संवौषट् स्वाहा । आह्वाननम् । ॐ ह्रीं अर्ह श्रीपार्श्वनाथाय अत्र तिष्ठ तिष्ठ ठः ठः स्वाहा । स्थापनमन्त्रः । ॐ श्रीपार्श्वनाथाय अत्र मम सन्निहितो भव भव वषट् स्वाहा ।
निधानम् ।
अथाष्टकम् ।
aaiकारबीजं भूरिरूपतेजं गुणाधिकराज्यं सुराधिपपूज्यम् । क्षीराब्धिसुवारिभिः काश्मीरयुकैर्भवकल्मषहा रैर्जिनमर्चयामि ॥
ॐ ह्रीं सकलमन्त्रबीजाय ह्रींकाराय विश्वविघ्नहरणाय जलम् ॥ १ ॥ हुं हे कारनाम्नी परं स्फोटयापं जनानां सुखदायकं विघ्नहारम् । देवरण्यश्रीखण्डकुङ्कुमयुक्तैर्वपुस्तापहारैर्जिनं पूजयामि ॥ ॐ ह्रीं देवमन्त्रं वामादेवीसुतं अखण्डं पदं निर्मितं पार्श्वनाथम् । क्षीराब्धिप्रफेनैः समं तण्डुलौघैरखण्डैरक्षतैर्गतहेमपात्रैः ॥
गन्धम् ॥ २ ॥
क्षं हूं रक्ष रक्ष भैरवातिभीमां हाँ हूँ हः वहननस्फुटबन्धबन्धम् । जपाजातिमोगरचम्पकपुष्पै रणद्गन्धलुब्धैर्भ्रमद्भमरवृन्दैः ॥
वमं हंसवाधं सुधावीजमन्त्रं क्षुधावेदनिवारितं पार्श्वनाथम् । वटाखज्जकै मोदकैः शालिभक्तैः गतैर्हेमपात्रे बहुअपाकैः ॥
अक्षतम् ॥ ३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
क्ष्मां क्ष्मां बीजसारहरिद्देद्दवर्ण हरन्मोहध्वान्तं जिनाधिपपूज्यम् । ज्वलद्दीपघृतादिकर्पूरयुक्तैः शिखापिङ्गवर्णैर्यथावग्रनेत्रैः ॥
आपैर्गन्धैरक्षतैः पुष्पश्चारुदीपधूपैः फलैरधैः । काञ्चनपात्रैर्मङ्गलदानैर्दद्यादर्घ श्रीजिननाथम् ॥
पुष्पम् ॥ ४ ॥
इत्थं मन्त्रं नित्यं ध्यायन् तस्मिन् सिद्धिं च प्रदेयम् । वामासुतं पद्मासेव्यं भक्तिभावमर्चितं च ॥
भ्रं भ्रं भ्रः प्रसूतं हतं शाकिनीर्ना महत्क्रूरकर्मे दहन दग्धरूपम् । लसधूपधूम्रः कृष्णागुरुधूपैः सुगन्धीकृताघ्रि जिनं पूजयामि ॥
For Private And Personal Use Only
नैवेद्यम् ॥ ५॥
दीपम् ॥ ६ ॥
स्फ स्फीं वसनादं जगत्पूज्यवादं हतादुष्टदुःखं गताभीष्टरूपम् । फलैर्दाडिमैद्रक्षकैर्मातुलिङ्गैः जिनं पूजितं श्रीफलैर्भावयुक्तैः ॥
धूपम् ॥ ७ ॥
फलम् ॥ ८ ॥