SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIITS. 191 य इबुधिस्तव आरे अरिसमूहे दूरे वा अस्मदाभिमुख्यं निवर्त्य तं निधेहि स्थापय ॥ इति रुद्रसिद्धान्तविवरणे प्रथमोऽनुवाकः ॥ End: अत्र एथि(व्यां) वर्तमानानां रुद्राणां अन्नमिषः एवमितरत्रापि योजनीयम् । दशप्राचीः प्रामरवाः अञ्जलिरूपाः दशाञ्जलयः एवमत्तरत्र मृडयन्तु वः युष्माकं जम्भे दन्तेषु दधामि स्थापयामि भक्षयेत्यभिप्रायः ॥ समाप्तोऽयं रुद्रप्रश्नः ॥ Colophon: इति श्रीमत्परमहंसपरिव्राजकाचार्यपरमात्मतीर्थशिष्यविद्यार्थिविरचितं रुद्रप्रभाष्यं समाप्तम् ।। ___No. 142. कृष्णयजुर्वेदब्राह्मणम् . KRŞNAYAJURVEDABRAHMANAM. Substance, pajpur. Size, 123 X 7 inches. Pages, 499. Lines, 20 on a page. Character, Telugu. In good coudition. Appearance, new. Complete. Begins on fol. la. The other work herein is Kroņayajurvēdakāthakam, fol. 263a. The Brāhmaṇa of the Black Yajur Vöda is called Parayata and contains three Astakas known as Prathamäştaka, Dvitiyāştaka and Týtīyāstaka. All these have been published by Rájēndra Lala Mitra in the Bibliotheca Indica with the commentary of Sāyaṇa. Beginning: हरिः ओम् ॥ ब्रह्म सन्धत्तं तन्मे जिन्वतम् । क्षत्र ५ सन्धत्तं तन्मे जिन्वतन । इप ' सन्धत्तं तां मे जिन्वतम्।उर्ज : सन्धत्तं ताम्मे जिन्वतम्। For Private and Personal Use Only
SR No.020675
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 02
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1904
Total Pages184
LanguageEnglish
ClassificationCatalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy