SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 161 आघारौ च प्रयाजांश्च ह्यष्टमे हिंसनं पशोः । नवमे स्याद्वपाहोमोऽवदानानि त्वनन्तरे ॥ एकादशे त्वनूयाजास्तृतीयोऽयं प्रपाठकः । गुदयागश्चतुर्थाद्ये वसतीवर्य ईरिताः ॥ द्वितीयेऽथ तृतीये च सोमोपाहरणं स्मृतम् । सोमोत्थानं चतुर्थे स्यात् पञ्चमादिषु सप्तसु ॥ उपांशुप्रमुरवा आग्रयणान्ता हि ग्रहाः श्रुताः । उपांशुरन्तर्यामश्च तृतीयस्यैन्द्रवायवः ॥ तमे ज्योतिष्टो विधातुं दृष्टान्तरण ज्योतिष्टुं तावद्दर्शयति ।। प्रजननं ज्योतिरनिदेवतानां ज्योतिर्विराट् छन्दसां . . इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुस्संहितायां सप्तमकाण्डे तृतीयप्रपाठके विंशोऽनुवाकः ॥ यस्य निःश्वसितं वेदाः . . महेश्वरम् ॥ एकविंशतिराव्यन्तं सत्रमुक्तं तृतीयके । चतुर्विंशतिरात्रादि चतुर्थे तत्प्रवक्ष्यते ॥ End: किश्च यद्यदा शूद्रा काचिद्दासी कदाचिदर्यः स्वकीयः स्वामी जारो यत्यास्सा नेयमर्यजारा भवति तदानी सा दासी स्वामिस्वीकारमात्रेणात्यन्तं हृष्यति ॥ 23 For Private and Personal Use Only
SR No.020675
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 02
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1904
Total Pages184
LanguageEnglish
ClassificationCatalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy