SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 160 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF एकादशानुवाकाः स्युः तदर्थाः पदशः क्रमात् । प्राग्वं(शं) क्षुरकर्मादिसंस्कृतः प्रविशेदिति ॥ आद्ये प्रोक्तं द्वितीये तु दीक्षाहुतय ईरिताः । कृष्णाजिनेन वस्त्रेण दीक्षामेखलया तथा ॥ कुर्यात् तृतीये तत्प्रोक्तं तथा कृष्णविषाणया । चतुर्थे दण्डमादाय मुष्टीकरणवाग्यमौ ॥ कृत्वासौ दीक्षितो भूत्वा नियमाननुतिष्ठति । पञ्चमे प्रायणीया स्वात् षष्ठे त्वरुणया क्रयः ॥ सप्तमे तत्त्रकारः स्यादष्टमे पदसङ्ग्रहः । सोमस्थानन्तु नवमे दशमे तु कलैश्च ( ? ) तत् ॥ एकादशे क्रीतं सोमं शकटेन नयेदिति । प्रपाठकेऽस्मिन् प्रथमेऽनुवाकार्याः समीरिताः || प्रपाठके द्वितीयेऽत्रानुवाकार्याः क्रमादृते । अतिथ्येष्टिरिहाद्ये स्यात्तानून तं द्वितीयके ॥ अथावान्तरदीक्षा च तृतीये तूपसद्भवेत् । वेदिरुक्ता चतुर्थेऽथ पञ्चमे व्रतनिर्णयः ॥ ठेकाम्या यागभूमिः सप्तमे वेदिरुत्तरा । व्याघारणं त्वष्टमे स्याद्धविर्धानमनन्तरे ॥ दशमे तु सदः प्रोक्तं प्रोक्ता उपरवाः परैः । प्रपाठकेऽनुवाकार्थाः द्वितीयेऽस्मिन्नुदीरिताः ॥ तृतीयस्यादिमे सर्वे घिष्णिया स्युर्द्वितीयके । अनिष्टोमप्रणयनं तृतीये यूपखण्डनम् ॥ चतुर्थे स्थापयेद्यपं वह्नि मथ्नाति पथमे । नियुनक्ति पशुं षष्ठे सानिधेन्यस्तु सप्तमे ॥ For Private and Personal Use Only
SR No.020675
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 02
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1904
Total Pages184
LanguageEnglish
ClassificationCatalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy